________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ १६ ],
मूलं [१२५-१३१]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥२२६॥
मं जाव गमित्त, अहासुहं देवा० !, तते णं ते जुहिडिल्लपामोक्खा पंच अणगारा थेरेहिं अम्भणुनाया समाणा थेरे भगवंते वंदति णमंसति २ थेराणं अंतियाओ पडिणिक्खमंति मासंमासेणं अणिक्खिणं तवोकम्मे गामायुगामं दृईज्यमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकष्परस बहिया सहसंबवणे उज्जाणे जाव विहरति, तते णं ते जुहिल्लिवज्जा चसारि अणगारा मासखमणपारणए पढमाए पोरसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी णवरं जुहिद्विलं आपुच्छंति जाब अटमाणा बहुजणसद्दं णिसामेंति, एवं खलु देवा० ! अरहा अरिहनेमी उर्जित सेल सिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसहिं सद्धिं कालगए जाब पहीणे, तते णं ते जुहिडिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयम सोचा हत्थकण्याओ पडिणिक्खमति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिहिले अणगारे तेणेव उवा० २ भत्तपाणं पचुवेक्खति २ गमणागमणस्स पटिकमति २ एसणमणेसणं आलोपंति २ भत्तपाणं पडिदति २ एवं व० एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अहं देवाणुप्पिया । इमं पुवगहियं भत्तपाणं परिद्ववेत्ता सेत्तुखं पञ्चयं सणियं सणियं दुरूहित्तए संलेहणाए झूसणा सियाणं कालं अणवकखमाणाणं विहरित्तएत्तिकडु अण्णमण्णस्स एयमहं परिसुति २ तं पुचगहियं भन्तपाणं एते परिद्ववेति २ जेणेव सेतु पक्षए तेणेव उवागच्छ २ सा सेतु पवयं दुरुति २ जाव कालं अणवकखमाणा विहरंति । तते णं ते जुहिल्लिपामोक्खा
Education International
For Para Use Only
~ 462 ~
१६ अमर
कङ्काज्ञाता. द्रौपदीदीक्षा पाण्डवमो
क्षश्च सू. १२९-१३०
॥२२६॥
nayor