________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्ति:)
मूलं [१२०-१२४]
श्रुतस्कन्ध: [१] अध्ययनं [ १६ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Education Internation
जणवयं मज्झमज्झेणं जेणेव सुरट्ठजणवए जेणेव वारवती णयरी जेणेव अग्गुज्जाणे तेणेव उवा० २हत्थिधाओ पचोरुहति २ कोटुंबियपुरिसे सदा० २ एवं व०- गच्छह णं तुम्भे देवा० ! जेणेव बारवई णयरिं बारवतिं यरिं अणुपविसह २ कण्टं वासुदेवं करयल एवं वयहएवं खलु सामी ! तुम्भं पिउच्छा कोती देवी हत्थिणाराओ नयराओ इह हबमागया तुम्भं दंसणं कंखति, तते णं ते कोटुंबिय पुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोबियपुराणं अंतिए सोचा णिसम्म हस्थिखंधवरगए हयगय बारवतीए य मज्झमज्झेणं जेणेव कोंती देवी तेणेव उ० २ हथिधातो पञ्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धिं हत्थसंधं दुरूहति २ बारवतीए णयरी मज्झमज्झेणं जेणेव सए गिहे तेणेव उवा० २ सयं हिं अणुपविसति । तते णं से कण्हे वासुदेवे कोती देविं हायं कययलिकम्मं जिमियमुत्तुत्तरागयं जाव सुहासणवरगयं एवं व०-संदिउणं पिच्छा ! किमागमणपओयणं ?, तते णं सा कोंती देवी कन्हं वासुदेवं एवं व०- एवं खलु पुत्ता ! हत्थणारे परे जुहिडिल्लस्स आगासतले सुहपसुतस्स दोवती देवी पासाओ ण णजति केणइ अबहिया जाव अवविवत्ता वा तं इच्छामि णं पुसा ! दोवतीए देवीए मग्गणगवेसणं कथं, तते णं से कण्हे वासुदेवे कोसी पिउच्छि एवं व०-जं णवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुई वा जाव लभामि तो अहं पायालाओ वा भवणाओ वा अद्बभरहाओ वा समंतओ दोवतिं साहस्थि उवणेमित्तिकड
For Parts Only
~441~