________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकधानम्
१६ अमर कङ्काज्ञा द्रौपदीगघेषणपत्यानयनं सू. १२४
॥२१६॥
कती पिउस्थि सकारेति सम्माणेति जाव पडिविसज्जेति, तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसि पाउ० तामेव दिसि पडि । तते णं से कण्हे वासुदेवे को९वियपुरिसे सहा०२ एवं वनाच्छह णं तुम्भे देवा! बारवति एवं जहा पंहूतहा घोसणं घोसावेति जाव पचप्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते णं से कण्हे वासुदेवे कच्छुलं एवं व०-तुमणं देवा०! बहुणि गामा जाव अणुपविससि,तं अस्थि याई ते कहिवि दोवतीए देवीए सुती वा जाव उबलद्धा, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं व०-एवं खलु देवा०1 अन्नया धायतीसंडे दीवे पुरथिमद्धं दाहिणभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिवपुत्वा यावि होस्था, तते णं कण्हे वासुदेवे कच्छलं एवं व०-तुभं चेव णं देवाणु०! एवं पुचकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं बुत्ते समाणे उप्पयर्णि विजं आवाहेति २ जामेव दिसि पाउन्भूए तामेव दिर्सि पडिगए, तते णं से कण्हे वासुदेवे दयं सद्दावेह २ एवं व०-च्छह णं तुमं देवा! हथिणाउरं पंडुस्स रनो एपमहूँ निवेदेहि-एवं खलु देवाणु०! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणामभवणंसि दोबतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिखुडा पुरत्थि
seeneneweseseisesese
॥२१६॥
~442