________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कथाइम्.
॥२१५॥
Receलय Sene
१६अमरकङ्काज्ञा० द्रौपदीगवेषणप्रत्यानयनं सू. १२४
भमाणे जेणेव पंडुराया तेणेव उवा०२ ता पंडराय एवं व०-एवं खलु ताओ! ममं आगासतलगंसि पमुत्तस्स पासातो दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा णीया वा अवक्वित्ता वा?, इच्छामि णं ताओ दोवतीए देवीए सवतो समंता मग्गणगवसणं कयं, तते णं से पंडराया कोडुंबियपुरिसे सद्दावेद २ एवं व०-गच्छह णं तुब्भे देवा! हत्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवा०! जुहिडिल्लस्स रपणो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए मुर्ति वा जाव पवितिं वा परिकहेति तस्स णं पंडराया विउलं अत्थसंपयाणं दाणं दलयतित्तिक घोसणं घोसावेह २ एयमाणत्तियं पचप्पिणह, तते णं ते कोटुंबियपुरिसा जाव पचप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोती देवीं सदावेति २ एवं वनाच्छह णं तुम देवाणु! बारवर्ति णयरिं कण्हस्स वासुदेवस्स एयमझु णिवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा, अन्नहा न नजद दोवतीए देवीए सुती वा खुती वा पवत्ती वा उवल भेजा, तते णं सा कोंती देवी पंडुरण्णा एवं चुत्ता समाणी जाव पडिसुणेइ २ण्हाया कयबलिकम्मा हथिखंधवरगया हथिणाउरं मझमझेणं णिग्गच्छइ२ कुरु
॥२१५॥
~440