________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
असोगवणिया, तं ण णजति णं अहं केणई देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकटु ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणाभे राया पहाए जाव सबालंकारभूसिए अंतेउरपरियालसंपरिबुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा०२दोवती देवी ओहय. जाव झियायमाणीं पासति २ सा एवं व०-किणं तुम देवा०1 ओहय जाच झियाहि !, एवं खलु तुम देवा! मम पुवसंगतिएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हथिणापुराओ नयराओ जुहिडिल्लस्स रपणो भवणाओ साहरिया तं मा णं तुमं देवा! ओहय जाव झियाहि, तुमं मए सद्धिं विपुलाई भोगभोगाई जाव विहराहि, तते णं सा दोवती देवी पउमणाभं एवं व०-एवं खलु देवा! जंबुद्दीवे२ भारहे वासेबारवतिए णयरीए कण्हे णामं वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छह मासाणं ममं कूवं नो हवमागच्छा तते णं अहं देवा! जे तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि, तते णं से पउमे दोवतीए एयमहूँ पडिमुणेत्तार दोवतिं देविं कण्णंतेउरे ठवेति, तते णं सा दोवती देवी छटुंछटेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति (सूत्रं१२३) तते णं से जुहुढिल्ले राया तओ मुहुर्ततरस्स पडिबुद्धे समाणे दोवर्ति देविं पासे अपासमाणो सयणिज्जाओ उद्वेइ २त्ता दोवतीए देवीए सबओ समंता मग्गणगवेसणं करेह २त्ता दोवतीए देवीए कत्थई सुई वा खुई चा पवर्ति वा अल
~439~