SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम्. १६ अमर कङ्काज्ञा धातकीभरतेऽपहारसू.१२३ ॥२१॥ देवीए रूबे य ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उव.२ पोसहसालं जाव पुषसंगतियं देवं एवं व०-एवं खलु देवा! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव सरीरा तं इच्छामिणं देवा! दोवती देवी इहमाणियं, तते णं पुवसंगतिए देवे पउमनाभं एवं व०-नो खलु देवा! एयं भूयं या भवं वा भविस्सं वा जपणं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धिं ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हवमाणेमित्तिक१ पउमणाभं आपुच्छइ २ ताए उकिट्ठाए जाव लवणसमुई मझमज्झेणं जेणेव हस्थिणाउरे गयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हथिणाउरे जुहिडिल्ले राया दोवतीए सद्धिं उपि आगासतलंसि सुहपसुत्ते यावि होत्या, तएणं से पुषसंगतिए देवे जेणेव जुहिडिल्ले राया जेणेव दोवती देवी तेणेव उवाग २दोवतीए देवीए ओसोवणियं दलयहरदोवतिं देविं गिण्हइताए उकिट्ठाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा०२पउमणाभस्स भवणंसि असोगवणियाए दोवति देवी ठावेइ २ ओसोवर्णि अवहरति २ जेणेव पउमणाभे तेणेव उ०२एवं व.-एसणं देवा ! भए हथिणाउराओ दोवती इह हरमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसिसिकटु जामेव दिर्सि पाउन्भूए तामेव दिसि पडिगए। तते णं सा दोबई देवी ततो मुहततरस्स पडिवुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं व०-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा ॥२१४॥ ~438~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy