SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: गंधहत्थीणं । जो हु ते होइ हिययदइओ, तते णं सा दोबई रायवरकन्नगा बहणं रायवरसहस्साणं मज्झमझेणं समतिच्छमाणी २ पुषकयणियाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवा०२ ते पंचपंडवे तेणं दसद्धवपणेणं कुसुमदाणेणं आवेढियपरिवेढियं करेति २त्सा एवं वयासी-एए णं मए पंच पंडवा चरिया, तते णं तेसि वासुदेवपामोक्खाणं बहणि रायसहस्साणि महयारसदेणं उग्रोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाएरत्तिकट्ठ सयंवरमंडवाओ पडि निक्खमंति २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धट्टलुण्णे कुमारे पंच पंडवे दोवर्ति रायवरकपणं चाउघंटं आसरहं दुरूहति २त्ता कंपिल्लपुरं मझमज्झेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोबई रायवरकण्णं पट्टयं दुरूहेति२ सेयापीएहिं कलसेहिं मज्जायेति २ अग्गिहोम कारचेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकपणयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा-अट्ट हिरण्णकोडीओ जाव अट्ट पेसणकारीओ दासचेडीओ, अपणं च विपुलं धणकणग जाव दलयति तते णं से दुवए राया ताई वासुदेवपामोक्खाई विपुलेणं असण ४ पत्थगंध जाव पडिविसज्जेति (सूत्रं १२०) तते णं से पंडू राया तेर्सि वासुदेवपामोक्खाणं बहूर्ण रा० करयल एवं य०-एवं खलु देवा! हथिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुम्भे गं देवा! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं SAREauratonintentiational ~433
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy