________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ १६ ],
मूलं [१२०-१२४]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥२.११॥
तते णं तं दोवहं रायवरकन्नं अंतेउरियाओ सवालंकारविभूसियं करेंति किं ते ? बरपायपत्तणेउरा जाव चेडियाचकवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति २ जेणेव बाहिरिया उबद्वाणसाला जेणेव चाउघंटे आसरहे तेणेव उवा० २ किड्डावियाए लेहियाए सद्धिं चाउरघं आसरहं दुरुहृति, तते णं से घट्टज्जुणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नगरं मज्झमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा० २ रहं उवेति रहाओ पचोरुहति २ किहावियाए लेहियाए यसद्धिं सयंवरं मंडपं अणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, तते णं सा दोवती रायवर० एवं महं सिरिदामगंडं किं ते ? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धणि मुतं परमसुहासं दरिसणिज्जं गिण्हति तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्येणं चिल्ललगदपणं गद्देऊण सललियं दप्पणसंकेतबिंबं संदसिए य से दाहि पण हत्थेणं दरिसिए पररायसी फुडविसयविमुद्धरिभियगंभीरमहुरभणिया सा तेसिं सोसिं पत्थिवाणं अम्मापिकणं वंससत्तसामत्थगोत्तविकंतिकं तिबहुविह आगममाहप्परूवजोद्दणगुणला वण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वहिपुंगवाणं दसदसारवीरपुरिसाणं तेलोफबलवगाणं सत्तुससस्समाणामगाणं भवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोव णगुणलावन्न कित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिस
an Internationd
For Penal Use Only
~432~
१६ अमरकङ्काज्ञा. पञ्चपाण्ड
ववरण सू.
१२०
॥२११ ॥