SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ---------------- मूलं [११६-११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: मुद्धाण धरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, 'ईसिं पच्चुन्नमति २ करतलपरिग्गहियं अंजलिं मत्थए कटु एवं वयासी-नमोत्थु णं अरहताणं जाच संपत्ताणं वंदति नमसति २ जिणघराओ पडिनिक्खमह'त्ति तत्र वन्दते शचैत्यवन्दनविधिना प्रसिद्धेन नमस्सति पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्र चैत्यवन्दनम-II भिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपवादस्य, न च चरितानुयादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सरिकामादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति तदपि विधेयं स्यात् , किञ्च-अविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य | वृद्धान्तरण्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यबन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो. वन्दते सामान्येन नमस्करोति आशयवृद्धः प्रीत्युत्थानरूपनमस्कारेणे"ति किञ्च-समगण सावएण य अवस्स कायवयं हवइ जम्हा। अंतो अहो नि सिस्स य तम्हा आवस्सयं नाम ॥१॥" तथा "जपणं समणो वा समणी वा सावओ वा साविया वा तचित्ते तल्लेसे तम्मणे उभओ कालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावावस्सए" [श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तरदो निशायाश्च तस्मादावश्यकं नाम ॥१॥ यत् श्रमणो या श्रमणी वा श्रावको वा श्राधिका वा तञ्चित्तः तन्मनाः तल्लेश्यः उभयसिन् काले आवश्यकाय तिष्ठति तत् लोकोत्तरिकं भावावश्यकं ] इत्यादेरनुयोगद्वारवचनात् , तथा 'सम्यग्दर्शनसम्पन्नः प्रवचनभक्तिमान् पविधावश्यकनिरतः पदस्थानयुक्तच श्रावको भवती'त्युमास्वातिवाचकवचनाच श्रावकस पबिधावश्यकस्य सिद्धावावश्यकान्तर्गत प्रसिद्ध चैत्यवन्दनं सिद्धमेव भवतीति ।। ~431
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy