________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ---------------- मूलं [११६-११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कधाङ्गम.
॥२१॥
जिणघरे तेणेव उवागच्छह २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्वयं १६ अपरपरामुसइ एवं जहा सूरियाभो जिणपडिमाओ अञ्चेइ २ तहेव भाणियचं जाव घूर्व डहइ २ वामं जाणुं
कङ्काज्ञा
ता.स्वयंअश्चेति दाहिणं जाणुं धरणियलंसि णिवेसेतिर तिक्खुत्तो मुद्धाणं धरणियलं सि नमेइ२ ईसि पचुपणमति
वरमण्डपः करयल जाय कह एवं बयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं बंदा नमसह २
सासू. ११८ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छह (सूत्रं ११९)
जिनपूजा 'अजयाए'त्ति अद्यप्रभृति, 'अग्धं च त्ति अर्घ पुष्पादीनि पूजाद्रव्याणि, 'पजं च'त्ति पादहितं पाद्यं-पादप्रक्षालनस्नेइनोद्वर्तनादि, मद्यसीधुप्रसनाख्याः सुराभेदा एव, 'जिणपडिमाणं अचणं करेइचि एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु बहाया जाव सव्वालंकारविभूसिया मजणघराओ पडिनिक्खमह २ जेणामेव जिणघरे तेगामेव उवागच्छति २ जिणधरं अणुपविसह २ जिणपडिमाणं आलोए पणाम करेइ २ लोमहत्वयं परामुसइ २ एवं जहा मरियाभो जिण-10 |पडिमाओ अञ्चेति तहेव भाणियत्वं जाव धूर्व डहइति इह यात्रकरणात अर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि सुरभिणा गन्धोदकेन नपयति गोशीर्षचन्दनेनानुलिम्पति वखाणि निवासयति, ततः पुष्पाणां माल्यानां-प्रथितानामित्यर्थः ॥२१०॥ गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाबष्टमङ्गलालेखनं च। करोति, 'वामं जाणुं अश्चेइति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहटु-निहत्य स्थापयिलेत्यर्थः, 'तिक्खुत्तो
~430~