________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [११६-११९]
श्रुतस्कन्ध: [१] अध्ययनं [ १६ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Krisesex
जेणेव सयंवरामंडवे तेणेव उवा० २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकरणं पडिवालेमाणा २ चिह्न, घोसणं घोसेह २मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोहुंधिया तहेव जाब पचप्पि ति, तए से दुव राया कोहुंबियपुरिसे सदा० २ एवं व० गच्छह णं तुग्भे देवाणु० 1 सयंवरमंडपं आसियसंमजिओवलितं सुगंधवरगंधियं पंचवण्णपुष्कपुंजोवयारकलियं कालागरुपवर कुंदुरुक्कतुरुजाव गंधचभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुपचत्थुयाई रएह २ एयमाणत्तियं पचप्पिणह, तेवि जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा कलं पाउ० व्हाया जाव विभूसिया हस्थिबंधवरगया सकोरंट० सेवरचामराहिं हयगय जान परिवुडा सविट्टीए जाव रवेणं जेणेव सयंवरे तेणेव उवा० २ अणुपविसंत २ पत्तेयं २ नामंकेसु निसीयंति दोवई रायवरकण्णं पडिवालेमाणा चिट्ठंति, तए णं से पंडुए राया कल्ले पहाए जाय विभूसिए हत्थिबंधवरगए सकोरंट० हयगय० कंपिल्लपुरं मज्मज्झेणं निरगच्छंति जेणेव सयंवरा मंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा० २ तेसिं वासुदेवपामुक्खाणं करयल० वद्भावेत्ता कण्हस्स वासुदेवस्स सेपवरचामरं गहाथ उववीयमाणे चिह्नति (सूत्रं ११८) तणं सा दोवई रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छइ २ पहाया कपबलिकम्मा कपकोडमंगलपायच्छा सुष्पावेसाई मंगल्लाई बस्थाई पवर परिहिया मज्जणघराओ पडिनिक्खमह२ जेणेव
For Parts Only
~429~