SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: HO ज्ञाताधर्मकधाङ्गम्. १६ अमरकाज्ञाता. | कल्याणकारः सू. १२१ ॥२१२॥ वासुदेवपामोक्खा पत्तेपर जाव पहारेत्थ गमणाए । तते णं से पंडुराया कोटुंबियपुरिसे सहा० २ एवं व०-गच्छह णं तुम्भे देवा! हस्थिणाउरे पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अन्भुग्गयमूसिय वण्णओ जाव पडिरूवे, तते णं ते को९वियपुरिसा पडिसुणेति जाव करावेंति, तते णं से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हयगयसंपरिबुडे कंपिल्लपुराओ पडिनिक्खमह२ जेणेव हत्थिणाउरे तेणेव उवागए, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोटुंबि० सदावेइ २ एवं ब०-गच्छह णं तुम्भे देवाणुप्पिया! हस्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूर्ण रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पचप्पिणंति, तते णं ते वासुदेवपामोक्खा पहवे रायसहस्सा जेणेव हस्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडराया तेर्सि वासुदेवपामोक्खाणं आगमण जाणित्ता हहतुढे पहाए कयवलि. जहा दुपए जाव जहारिहं आचासे दलयति, तते णं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवा तहेव जाव विहरंति, तते णं से पंडराया हस्थिणारं णयरं अणुपविसति २ कोडुंबिय० सद्दावेति २ एवं व०-तुम्भेणं देवा ! विउलं असण ४ तहेव जाव उवणेति, तते णं ते वासुदेवपामोक्खा बहवे राया पहाया कयवलिकम्मा तं विपुलं असणं ४ तहेव जाब विहरंति, तते णं से पंडराया पंच पंडवे दोवतिं च देविं पट्टयं दुरूहेति २ सीयापीएहिं कलसेहिं पहाति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं ॥२१२॥ ~4344
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy