________________
आगम
(०६)
प्रत
सूत्रांक
[८,९]
दीप
अनुक्रम [११,१२]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
-------- अध्ययनं [3],
मूलं [८,९]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| शिवाभिः - गीर्दोषानुपद्रुताभिः धन्याभिः - धनलम्भिकाभिर्मङ्गल्याभिः मङ्गलसाध्वीभिः सश्रीकाभिः - अलङ्कारादिशोभावद्भिः | हृदयगमनीयाभिः - हृदये या गच्छन्ति कोमलखात् सुबोधलाच्च तास्तथा ताभिः, हृदयग्रहादिकाभिः हृदयग्रह्लादनीयाभिः आह्लादजनकाभिः 'मितमधुररिभितगंभीरसश्रीकाभिः मिता:-वर्णपदवाक्यापेक्षया परिमिताः मधुराः स्वरतः रिभिताः-स्वरघोलनाप्रकारवत्यः गम्भीराः - अर्थत शब्दतश्च सह श्रिया - उक्तगुणलक्ष्म्या यास्तास्तथा ततः पदपञ्चकस्य कर्मधारयस्ततस्ताभिः गीर्भिः वाग्भिः संलपन्ती पुनः पुनर्जल्पन्तीत्यर्थः नानामणिकनकरत्लानां भक्तिभिः - विच्छित्तिभिचित्रं विचित्रं यत्तत्तथा तत्र भद्रासने-सिंहासने आश्वस्ता गतिजनितश्रमापगमात् 'विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगय'त्ति सुखेन शुभे वा आसनवरे गता स्थिता या सा तथा, करतलाभ्यां परिगृहीतः - आत्तः करतलपरिगृहीतस्तं शिरस्यावर्त्त आवर्त्तनं परिभ्रमणं यस्य स तथा शिरसावर्त्त इत्येके, शिरसा अप्राप्त इत्यन्ये, तमंजलि मस्तके कृत्वा एवमवादीत् 'किं मने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थी निपातः, 'सोच'चि थुला श्रवणतः निशम्य - अवधार्य हृष्टतुष्टो यावद्विसर्पहृदयः । तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते ।
सेणि राया धारिणीए देवीए अंतिए एयमहं सोचा निसम्म हट्ट जाब हियये धाराहयनीवसुरभिकुसुमचुंचुमालइयतणुऊस सियरोमकृवे तं सुमिणं उग्गिण्हइ उग्गिण्हइत्ता ईहं पविसति २ अप्पणी साभाविएणं मइपुषएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवीं ताहिं जाव हिययपहाय णिज्जाहिं मिड महुररि भियगंभीरसस्सिरियाहिं वग्गृहिं अणुवहेमाणे २ एवं वयासी-उराले णं
Educator Internationa
राज्ञी - धारिणी एवं तस्याः स्वप्नं
For Parts Only
~43~