________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१०,११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
स्वमकथनं फलादेशः
प्रत सूत्रांक [१०,११]
॥१७॥
तुमे देवाणुप्पिएं ! सुमिणे दिढे कल्लाणा णं तुमे देवाणुप्पिए सुमिणे दिहे सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिहे आरोग्गतुहिदीहाउयकल्लाणमंगल्लकारए णं तुमे देवी सुमिणे दिखे अत्यलाभों ते देवाणुप्पिए! पुत्तलाभो ते देवा. रजलाभो भोगसोक्खलाभो ते देवाणुप्पिए! एवं खलु तुम देवाणुप्पिए नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य रादिदियाणं विइकंताणं अम्हं कुलकेउं कुलदीवं कुलपवयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुकवालभावे विनायपरिणयमेत्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलवलवाहणे रज्जवती राया भविस्सइ, तं उराले णं तुमे देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिखेत्तिकट्ठ भुजो २ अणुव्हेइ । (सू.१०)तते णं सा धारणी देवी सेणिएणं रन्ना एवं बुत्ता समाणी हुतुहा जीव हियया करतलपरिग्गहियं जाव अंजलि कट्ट एवं वदासी एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिद्धमयं इच्छियमेयं दे० पडिच्छियमयं इच्छियपडिच्छियमेयं सचे गं एसमढे जं णं तुझे बदहसिकहु तं सुमिणं सम्म पडिच्छइ पडिच्छइत्ता सेणिएक रन्ना अन्मणुण्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अन्भुढेइ अन्भुढेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छहरसा संयंसि सयणिजसि निसीयह निसीयइत्ता एवं वदासी-मा मे से उत्समे पहाणे मंगल्ले
mesesevedeceaeserpercernet
दीप अनुक्रम [१३,१४]
IM॥१७॥
स्वप्न-फल कथन
~44