________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [८,९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [८,९]
दीप अनुक्रम [११,१२]
ज्ञाताधर्म- लं'उच्छ्रितम्-ऊर्द्धनीतं सुनिर्मितं सुष्टु भंगुरतया न्यस्तं सुजातं सद्गुणोपपेततया आस्फोटितं भुवि लाजुलं-पुच्छं येन स तथा धारिण्या: कथाक्रम.सतं, सौम्य-उपशान्तं सीम्याकार शान्ताकृति, 'लीलायंतंति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं स्वनःसूत्रए
'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति 'अयमेयारूवंति इमं महास्वप्नमिति संबंधः, एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधानं कल्याण-कल्याणानां शुभसमृद्धि विशेषाणां कारणखात् कल्ये वा-नीरोगखमणति-गमयति कल्याणं तहेतुखात्, शिवम् उपद्रवोपशमहेतुखात् धन्यं 6 धनावहसात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुखात्सश्रीक-सशोभनमिति 'समाणी'त्ति सती दृष्टतुष्टा अत्यर्थ तुष्टा अथवा हृष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्ति चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतखात् , प्रीतिमनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनाथेखाव स्तुतिरूपलाच न दुष्टानि, आह च-"वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवनिन्दन् । यत्पदमसकृद्याचत्पुनरुक्तं न दोषाय | ॥१॥ इति, 'पचोरुहइत्ति प्रत्यवरोहति, अखरितं मानसौत्सुक्याभावेनाचपलं कायत: असंभ्रान्त्याऽस्स्वलन्त्या अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिगीभिरिति संबन्धः, इष्टाभिः तस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन प्रियाभि:-अद्वेष्याभिः सर्वेषामपि मनो
॥१६॥ वाभि:-मनोरमाभिः मन:प्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिः-समृद्धिकारिकाभिः
weredturary.com
राज्ञी-धारिणी एवं तस्या: स्वप्नं
~42