________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०९-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१६ अपरकङ्काज्ञाता. सुकु. मालिकानिदानं सू. ११४ ईशाने उ
ज्ञाताधर्म-19 शिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलकारे समतले द्वयोरपि भुवि विन्यस्तखात् पदे-पादौ यस्याः सा कथाङ्गम्
समतलपदिका तस्याः 'आतापयितुं आतापना कर्त कल्पते इति योगः।
तत्थ णं चंपाए ललिया नाम गोही परिवसति, नरवइदिण्णवि(प)यारा अम्मापिइनिययनिप्पिवासा ॥२०५॥
घेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अट्ठा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नाम गणिया होत्था सुकुमाला जहा अंडणाए,तते णंतीसे ललियाए गोहीए अन्नया पंच गोहिल्लगपुरिसा देवदसाए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुम्भवमाणा विहरंति, तत्थ णं एगे गोटिलगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्टओ आयवत्तं धरेइ एगे पुष्फपूरयं रएइ एगे पाए रएइ एगे चामरक्खेवं करेइ, तते णं सा सूमालिया अन्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सर्द्धि उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी पासति २ इमेयारूचे संकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणार्ण कम्माणं जाव विहरह, तं जति णं केइ इमस्स सुचरियस्स तवनियमभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो गं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उसलाई जाव विहरितामित्तिकट्ठनियाणं करेतिर आयावणभूमिओपचोरुहति (सूत्रं ११४)तते णं सा सूमालिया अजा सरीरबउसा जाया यावि होत्था, अभिक्खण र हत्थे धोवेड पाए धोवेह सीसं घोवेद मुहं धोये धणंतराई धोवेह कक्वंतराहं धोवेह गोजसंतराई घोवेह जत्थ णं ठाणं वा सेज वा निसीहियं वा चेए
पपातः
सू. ११५
| ॥२०५॥
~420