________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [११४-११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ति तस्यषि य णं पुषामेव उदएणं अन्भुक्खइत्ता ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोयालियाओ अलाओ सूमालियं अर्ज एवं व०-एवं खलु देवा! अजे अम्हे समणीओ निग्गंधीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अजे! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुम ण देवाणुप्पिए तस्स ठाणस्स आलोएहि जाव पडिवजाहि, तते णं समालिया गोवालियाणं अजाणं एयम8 नो आढाइनो परिजाणति अणाढायमाणी अपरिजाणमाणी विहरति, तए णं ताओ अज्जाओ सूमालियं अजं अभिक्खणं २ अमिहीलंति जाव परिभवति, अभिक्खणं २ एयमद्वं निवारेंति, तते णं तीए सूमालियाए समणीहिं निग्गंधीहिं हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अब्भस्थिए जाव समुप्पज्जित्था, जया णं अहं अगारवासमझे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पवइया तया णं अहं परवसा, पुर्वि च णं मम समणीओ आढायंति २ इयाणि नो आदति २ तं सेयं खलु मम कल्लं पाउ० गोवालियाण अंतियाओ पडिनिक्खमित्ता पाडिएकं उबस्सगं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ठ एवं संपेहेति २ कलं पा० गोवालियाणं अजाणं अंतियाओ पडिनिक्खमति २त्ता पाडिएक उवस्सगं उपसंपलित्ताण विहरति, तते णं सा सूमालिया अज्जा अणोहहिया अनिवारिया सच्छंदमई अभिक्खकर हत्थे धोवेइ जाव चेएति तत्थविय णं पासस्था पासत्वविहारी ओसण्णा ओसण्णविहारी कुसीलार संसत्तार बहुणि वासाणि
ecerseseseps
SARERatininemarana
~421