SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१०९-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: पिरिति 'अकामए'ति अकामको-निरभिलाष:, 'अवस्सवसे'ति अपखवशः, अपगतात्मतत्रस इत्यर्थः तलि-II सि निवजईत्ति तल्पे--शयनीये निपद्यते-शेते 'पइवय'चि पति-भत्तारं व्रतयति-तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता. पतिमनुरक्ता-भारं प्रति रागवतीति, 'मारामुकेविव काए'ति मायेन्ते प्राणिनो यस्यां शालायां सा मारा-शूना का तथा मुक्तो यः स मारामुक्तो माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः काको-पायसः, 'बहुवरस्स'जि पक्ष परश्च वधूवर तस्य, 'कुलाणुरुवंति कुलोचितं वणिजां वाणिज्यमिव 'कुलसरिसं'ति श्रीमद्वणिजा रखवाणिज्यमिव 'अदिट्ट दोसवडिय'ति न दृष्टे-उपलभ्यखरूपे दोषे-दूषणे पतिता-समापना अदृष्टदोषपतिता तां, 'खिजणियाहिति खेदक्रियामिः। रुण्टनकादिभिः-रुदितक्रियाभिः, 'मरुप्पवायं वत्ति निजेलदेशप्रपातं 'सस्थोवाडणं'ति शखेणावपाटन-विदारणमात्मन इत्यर्थः, 'गिद्धपट्ट'ति गृध्रस्पृष्ट-गृधैः स्पर्शनं कडेवराणां मध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थः, 'अम्भुवेज्जामि'चि अभ्यु-|| KIपैमि'पुरा पोराणाण'मित्यत्र यावत्करणादेवं द्रष्टव्यं 'दुचिण्णाणं दुप्परकताणं कडाणं पावाणं कम्माण पावगं फलवित्तिविसेस'ति। अयमर्थ-पुरा-पूर्वभवेषु पुराणानां-अतीतकालभाविनां तथा दुधीर्ण-दुश्चरितं मृपावादनपारदार्यादि तद्धेतकानि कर्माण्यपि। दुधीर्णानि व्यपदिश्यन्ते अतस्तेषामेव दुष्पराक्रान्तानां नवरं दुप्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्पेह सम्बन्धः,पापानां-अपुण्यरूपाणां 'कर्मणां ज्ञानावरणादीनां पापक-अशुभ फलवृत्तिविशेष' उदयवर्जनभेदं प्रत्यनभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, 'कप्पइ णं अम्हं' इत्यादि 'अम्हंति अस्माकं मते प्रबजिताया इति गम्यते, अन्तः-मध्ये 'उपाश्रयस्य' वसतेवृत्तिपरिक्षिप्तस्य परेषामनालोकवत इत्यर्थः, 'संघाटी'निर्गन्धिकापच्छदविशेषः सा बद्धा-निचे ~419~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy