SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१०९-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथानम्. ॥२०४॥ Recent गोवालियाओ अजाओ सूमालियं एवं प०-अम्हे णं अज्जे ! समणीओ निग्गंधीओ ईरियासमियाओ १६ अपरजाव गुत्तभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छ8 २ जाव विहरित्तए, कप्पति णं अम्हं अंतो उबस्सयस्स बतिपरिक्खित्तस्स संघाडिवद्धियाए णं समतलपतियाए ता.दात्री आयावित्तए, तते णं सा सूमालिया गोवालिया एयम8 नो सद्दहति नो पत्तियह नो रोएति एपमहूँ साध्वी | आतापिअ०३ सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति (सूत्रं ११३) का सुकुसुकुमालककोमलिका-अत्यर्थ सुकुमारां, गजतालुसमानां, गजतालुकं खत्यर्थ सुकुमालं भवतीति, 'जुत्तं वेत्यादि युक्तं-1 मालिका | सङ्गतं 'पत्तंति प्राप्तं प्राप्तकाल पात्रं वा गुणानामेष पुत्रः, श्लाघनीयं वा सहशो वा संयोगो विवादयोरिति, 'से जहा नामएसू. ११२ असिपत्तेइ वा' इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्तेइ वा सत्तिअग्गेति वा कौत-18 ग्गेति वा तोमरग्गेति वा भिंडिमालग्गेइ वा सूचिकलावएति वा विच्छुपडंकेइ वा कविकच्छ्इ वा इंगालेइति वा मुम्मुरेति वा I अच्चीइ वा जालेंह वा अलाएति वा सुद्धागणीइ वा, भवेतारूवे, नो इणढे समढे, एत्तो अणिद्वतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुनतराए चेव अमणामतराए चेति तत्रासिपत्रं-खड्गः करपत्र-कचं क्षुरपत्रं-छुरः कदम्बची-1 ॥२०४॥ रिकादीनि लोकरूढ्याऽवसेयानि, वृश्किडङ्क:-वृश्चिककण्टकः,कपिकच्छु:-खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्नि-11 कणा मुर्मुर:-अधिकणमिश्र भम आर्थिः इन्धनप्रतिबद्धा ज्याला ज्वाला तु-इन्धनच्छिन्ना अलात-उल्पकं शुद्धानि:-अयस्पिण्डान्त-18 ~418~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy