________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ज्ञाताधर्म
[१०६-१०८]
दीप
ज्वहिता मच्छेसु उववन्ना, तत्थ णं सस्थवझा दाहवऋतिए कालमासे कालं किच्चा अहेसत्तमीए पुख
१६ अपरकथाङ्गम्.
वीए उक्कोसाए तित्तीसंसागरोवमहितीएसु नेरइएमु उबवन्ना, सा णं ततोऽणतरं उचहित्ता दोर्चपि मच्छेसु कङ्काज्ञा
उवववति, तस्थविय णं सस्थवज्झा दाहवतीए दोचंपि अहे सत्तमीए पुढचीए उक्कोसं तेत्तीससागरो- (ता. नाग॥१९॥ वमहितीएसु नेरइएसु उववजति, सा णं तओहिंतो जाव उबहित्ता तच्चपि मच्छेसु उववन्ना, सत्यवि
श्रीभवन य णं सस्थवज्झा जाव कालं किच्चा दोचंपि छडीए पुढवीए उक्कोसेणं. तओऽणंतरं उबटिसा नरएस एवं
मासू. जहा गोसाले तहा नेय जाच रयणप्पभाए सत्सम उघवन्ना, ततो उबट्टित्ता जाब इमाई खहयरविहाIIT- णाई जाव अदुसरं च णं खरषायरपुढविकाइयत्ताते तेसु अणेगसतसहस्स खुत्तो (सूत्रं १०८)
सर्व सुगम, नवरं 'सालइयं ति शारदिकं सारेण वा-रसेन चित-युक्तं सारचितं, 'तित्तालाउयंति कदुकतुम्बक 'बहुसंभारसंजुत्तं' बहुमिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्तगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा 'लेहावगाद' नेहण्यातं 'दूभग-1 सत्ताए'त्ति दुर्भगः सवा-प्राणी यस्याः सा तथा, भगनियोलियाए'ति निम्बगुलिकेव-निम्बफलमिव अत्यनादेयत्नसाधात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगाना मध्ये निर्दोलिता-निमज्जिता दुर्भगनिवोलिता, जाउयाउत्ति
॥१९९॥ देवराणां जाया मार्या इत्यर्थः, 'बिलमि'त्यादि चिले इव-रन्ध्र इव पनगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्व तद|लाबु शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रक्षिपति पार्थान् असंस्पृशन् एवमसौ बदनकन्दरपाश्चान् असं
अनुक्रम [१५८
-१६०]
द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा, नागश्री-भवभ्रमण:
~408