________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०६-१०८]
दीप
एवं भासति-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते ण ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमटुं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेच नागसिरी माहणी तेणेव उवागच्छंति २णागसिरी माहणी एवं वदासी-हं भो। नागसिरी! अपस्थियपत्धिए दुरंतपंतलक्खणे हीणपुषणचाउद्दसे घिरस्थु णं तव अधन्नाए अपुन्नाए जाव णिवोलियाते जाए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते,उच्चावएहि अकोसणाहिं अकोसंति उच्चावयाहिं उर्द्धसणाहिं उद्धंसेंति पचावयाहिं णिन्भधणाहिं णिन्भत्धति उच्चावयाहिं णिकछोडणाहिं निच्छोडेंति तज्जेति तालेति तब्बेत्ता तालेत्ता सयातोगिहातो निच्छुभंति,ततेणं सानागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडगतियचउपचचरचउम्मुह बहुजणेणं हीलिजमाणी खिसिजमाणी निंदिनमाणीगरहिजमाणी तजिजमाणी पदहिज्जमाणी धिकारिजमाणी धुकारिजमाणी कत्थई ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुहहडाहडसीसा मच्छियाचहगरेणं अग्निज्जमाणमग्गा गेहंगेहेणं देहवलियाए वित्तिं कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तन्मवंसि चेव सोलस रोयायंका पाउन्भूया, तंजहा-सासे कासे जोणिसूले जाव कोडे, तए णं सा नागसिरी माहणी सोलसहि रोयायंकेहिं अभिभूता समाणी अहवसहा कालमासे कालं किच्चा छट्ठीए पुढबीए उफोसेणं बावीससागरोवमद्वितीएसु नरएसु नेरइयत्ताते उववन्ना, सा णं तओऽणंतरंसि
अनुक्रम [१५८
-१६०]
For P
OW
द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा,
~407