________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
प्रत सूत्रांक
कथानम्.
॥१९८॥
[१०६-१०८]
इहं हवमागया, तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए, तते णं ते धम्मघोसा घेरा पुवगए उपओगं गच्छंतिर समणे निग्गंथे निग्गंधीओ य सदातिर एवं व०-एवं खलु अजो! मम अंतेवासी धम्मरुची नाम अणगारे पगइभदए जाब विणीए मासंमासेणं अणिक्खित्तेणं तबोकम्मेणं जाव नागसिरीए माहणीए गिहे अणुपबिढे, तए णं सा नागसिरी माहणी जाव निसिरह, तए णं से धम्मरुई अणगारे अहापजत्तमितिकदु जाव कालं अणवखेमाणे विहरति, से णं धम्मरुई अणगारे बहणि वासाणि सामनपरियागं पाउणित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किचा उर्ल्ड सोहम्मजाव सबढसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थ णं अजहण्णमणुकोसेणं तेत्तीसं सागरोव. माई ठिती पत्नत्ता, तस्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोषमाइं ठिती पपणत्ता, से गं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति (सूत्रं१०७) तं धिरत्थु णं अनो! णागसिरीए माहणीए अधन्नाए अपनाए जाय णिबोलियाए जाए णं तहारूवेसाह धम्मलई अणगारे मासखमणपारणगंसि सालइएणं जाव गाढणं अकाले येव जीवितातो ववरोविए, तते गं ते समणा निग्गंधा धम्मघोसाणं थेराणं अंतिए एतम8 सोचा णिसम्म चंपाए सिंघाडगतिगजाच बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवा! नागसिरीए माहणीए जाव णिबोलियाएजाए णं तहारूवे साहू साहरूवे सालतिएणं जीवियाओ यवरोवेह, तए णं तेसिं समणाणं अंतिए एयम8 सोचा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्वति
and900000
दीप
अनुक्रम [१५८
-१६०]
॥१९८॥
द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा, धर्मरुचि अनगारस्य कथा
~406