________________
आगम
(०६)
प्रत
सूत्रांक
[१०६
-१०८]
दीप
अनुक्रम
[१५८
-१६०]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्ति:)
अध्ययनं [ १६ ],
मूलं [१०६-१०८]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
vereststateshenee
पुरत्याभिमु संपलियंनिसने करयलपरिग्गहियं एवं व०-नमोऽत्यु णं अरहंताणं जाव संपत्ताणं, णमो - त्यु णं धम्मघोसाणं घेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुर्विपि णं मए धम्मघोसाणं घेराणं अंतिए सवे पाणातिवाए पचखाए जावज्जीवाए जाव परिग्गहे, इयाणिंपिणं अहं तेसिं चेव भगवं ताणं अंतियं सर्व पाणाति० पद्यक्खामि जाव परिग्गहं पञ्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उसासेहिं बोसिरामित्तिकटु आलोइयपडिकं समाहिपत्ते कालगए, तते णं ते धम्मघोसा घेरा धम्मरुई अणगारं चिरं गयं जाणित्ता समणे निरगंथे सहावेंति २एवं व० एवं खलु देवाणु० ! घम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिराति तं गच्छह णं तुभे देवाणु ! धम्मरुइस्स अणगारस्स सबतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंधा जाव पडिसुर्णेतिर धम्मघोसाणं घेराणं अंतियाओ पडिनिक्खमति २ धम्मरुइस्स अणगारस्स सबओ समता मग्गणगवेसणं करेमाणा जेणेव थंडिलं तेणेव उवागच्छति २ घम्मरुइस्स अणगारस्स सरीरगं निष्पाणं निचे जीवविष्पजढं पासंति २ हा हा अहो अकज्जमितिकडु धम्म रुइस्स अणगारस्स परिनिपाणवत्तिय काउस्सग्गं करेंति, धम्मरुदस्स आयारभंडगं गेण्हति २ जेणेव धम्मघोसा घेरा तेणेव उवागच्छति २ गमनागमणं पडिकमंति२ एवं ब० एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामो२ सुभूमिभागस्स उ० परिपेतेणं धम्मरुइस्स अणगारस्स सर्व्वं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव
For Parts Only
द्रौपदी कथा, द्रौपद्याः पूर्वभवस्य वृतान्तं - नागश्री कथा, धर्मरुचि अनगारस्य कथा
~ 405~