________________
आगम
(०६)
प्रत
सूत्रांक
[१०६
-१०८]
दीप
अनुक्रम
[१५८
-१६०]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्ति:)
अध्ययनं [ १६ ],
मूलं [१०६-१०८]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥१९७॥
Eucation Internationa
सालतियं एतमणावाए अचित्ते थंडिले परिद्ववेहि २ अनं फासूयं एसणिजं असण ४ पडिगाहेता आहारं आहारेहि, तते णं से घम्मरुई अणगारे धम्मघोसेणं घेरेणं एवं बुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्लमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिलं पडिलेहेति २ ततो सालइयातो एवं बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिका आहारेति सा तहा अकाले वेव जीवितातो बवरोविज्जति, तते णं तस्स घम्मरुइस्स अणगारस्स इमेयारूवे अम्भस्थिए५ जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खिन्तंमि अणेगातिं पिपीलिकासहस्साइं वबरोविज्वंति तं जति णं अहं एवं सालइयं पंडिलंस सवं निसिरामि तते णं बहूणं पाणाणं ४ बहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाब गाढं सयमेव आहारेतर, मम चेव एएणं सरीरेणं णिज्जाउत्तिक एवं संपेहेतिर मुहपोन्तियं २ पडिलेहेति २ ससीसोवरियं कार्य पमज्जेति २ तं सालइयं तित्तकडुयं बहुनेहावगाढं चिलमिव पन्नगभूतेणं अप्पाणेणं सवं सरीरकोहंसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस समाणस्स मुटुसंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउन्भूता उल्लला जाब दुरहियासा, तते गं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिक आयारमंडगं एते वेइ २ थंडिल्लं पडिलेहेति २ दम्भसंधारगं संधारेह २ दम्भसंधारगं दुरूहति २
For Pasta Use Only
द्रौपदी कथा, द्रौपद्याः पूर्वभवस्य वृतान्तं - नागश्री कथा, धर्मरुचि अनगारस्य कथा
~ 404~
१६ अपर
कङ्काज्ञाता० धर्मरुच्यनगारवृत्तं सू. १०७
॥१९७॥