SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१०६ -१०८] दीप अनुक्रम [१५८ -१६०] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ १६ ], मूलं [१०६-१०८] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः स्पृशन आहारेण तदसञ्चारणतस्तदलाबु जठरविले प्रवेशितवानिति भावः, 'गमणागमणाए पडिफमंति'त्ति गमनागमनंईर्यापथिकी 'उच्चावयाहिं' ति असमञ्जसाभिः 'अकोसणाहिं' ति मृताऽसि तमित्यादिभिर्वचनैः, 'उद्धसणाहिंति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैः, 'निच्छुहणाहिं'ति निःसरासद्गेहादित्यादिभिः 'निच्छोडणाहिं'ति स्वजासदीयं वस्त्रादीत्यादिभिः 'तज्जेंति' त्ति ज्ञास्यसि पापे ! इत्यादिभणनतः 'तालिंति' ति चपेटादिभिः हील्यमाना- जात्याद्युद्घट्टनेन खियमाना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गर्धमाणा - तत्समक्षमेव वर्ण्यमाना- अङ्गुलीचालनेन ज्ञास्यसि पापे इत्यादिभणनतः प्रन्यथ्यमाना- यष्टवादिताडनेन विविक्रयमाणा धिक्शब्दविषयीक्रियमाणा एवं धूत्क्रियमाणा दण्डी - कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं निवसनं परिधानं यस्याः सा तथा खण्डमलकं-खण्डशरावं भिक्षाभाजनं खण्डपटकथ-पानीयभाजनं ते हस्तयोर्गते यस्याः सा तथा, 'फु' ति स्फुटितया स्फुटितकेशसञ्चयसेन विकीर्णकेशं 'हडाहर्ड' ति अत्यर्थ 'शीर्ष' शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा - अनुगम्यमानमार्गा मलाविलं हि वस्तु मक्षिकाभिर्वेष्टयते एवेति, देह मलिमित्येतस्वाख्यानं देहवलिका तया, अनुखारो नैपातिकः, 'सत्यवज्झ'ति शस्त्रवध्या जातेति गम्यते, 'दाहव ंतिए'ति दाहव्युत्क्रान्त्या दाहोत्पच्या 'खयरविहाणाई जाव अदुत्तरं चेत्यत्र गोशालकाध्ययनसमानं सूत्रं तत एव दृश्यं, बहुखातु न लिखितं । Education Internation साणं तओतरं चत्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दा भारियाए कुच्छिसि दारियन्त्ताए पचायाया, तते णं सा भद्दा सत्थवाही णवण्हं मासाणं दारियं For Parts Only द्रौपदी-कथा, द्रौपद्याः पूर्वभवस्य वृतान्तं - नाग श्री कथा, नागश्री भवश्वमणः ~409~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy