SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत अथ षोडशज्ञातविवरणम् ॥ १६ ॥ सूत्रांक [१०६-१०८] दीप अनुक्रम [१५८ अथ पोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदा-11 नस्य सोच्यते इत्येवंसम्बद्धमिदम्जतिणं भंते ! स०भ०म० पन्नरसमस्स नायज्झयणस्स अयमढे प०सोलसमस्सणं णायजायणस्सणं समक भग० महा० केअहे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्या, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए मुभूमिभागे उजाणे होत्था,तत्थ णं चंपाए नयरीए तओमारणा भातरो परिवसंति, तंजहा-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउच्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्था, तं०-नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिणं माहणाणं इट्टाओ विपुले माणुस्सए जाव विहरति । तते णं तेर्सि माणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था, एवं खलु देवाणुपिया! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलबंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएतं सेयं खलु अम्हं देवाणु अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणं ४ उपक्खडे २ परि जमाणाणं विहरित्तए, अन्नमन्नस्स एयमढें पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण -१६०] अथ अध्ययनं-१६ “अपरकङ्का आरभ्यते द्रौपदी-कथा, द्रौपदया: पूर्वभवस्य वृतान्तं नागश्री कथा ~401
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy