________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१५], ----------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५]
दीप अनुक्रम [१५७]
ज्ञाताधर्म-19 विरुद्धः एवं वृद्धः-तापसः प्रथममुत्पन्नखात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्तेः श्रावको-ब्राह्मणः अन्ये तु वृद्धश्रावक इति१५नन्दीकथानम् व्याचक्षते, स च ब्राह्मण एव, रक्तपट:-परिव्राजको निर्ग्रन्थ:-साधुः प्रभृतिग्रहणात् कापिलादिपरिग्रह इति, 'पत्थयणं'
तिफलज्ञाता. पथ्यदनं-शम्बलं 'पक्खि'ति अर्द्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपका, 'पडियस्स'ति वाहनात्पतितस्य रोगे वा धन्यसाथ॥१९५॥
हापतितस्य 'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भनस्य रुग्णस्य च-जीर्णतां गतस्पेत्यर्थः,'हंदि'त्ति आमन्त्रणे 'नाइविगि-वाहप्रवा
हहिं अद्धाणेहि ति नातिविप्रकृष्टेषु नातिदीर्घवध्वमु-प्रयाणकमार्गेषु वसन् शुभैरनुलैः 'वसतिप्रातराशेः' आवासस्थानासादिसू. प्रातर्भोजनकालैश्वेत्यर्थः 'देसग्गं'ति देशान्तं । इहोपनयः सूत्राभिहित एव । विशेषतः पुनरेवं तं प्रतिपादयन्ति-"चंपा इव मणुयगती १०५ धणोव भयवं जिणो दएकरसो । अहिछत्तानयरिसमं इह निहाणं मुणेयई ॥१॥ घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्धं 18 चरगाइणोच इत्थं सिवसुहकामा जिया बहवे ॥२॥ नंदिफलाइ व इहं सिवपहपडिवणगाण विसया उ | तब्भक्खणाओ मरणं RI जह तह विसएहि संसारो ॥३॥ तवजणेण जह इट्टपुरगमो विसयवजण तहा । परमानंदनिबंधणसिवपुरगमणं मुणेय ॥४॥
चम्पेव मनुष्यगतिर्थन इव भगवान् जिनो दयैकरसः । अहिच्छत्रानगरीसममिह निर्वाणं ज्ञातव्यं ॥१॥ घोषणमिव तीर्थकरस्य शिवमार्गदेशनमनधं । चरकादिवदत्र शिवसुखकामा जीवा बहवः ॥२॥ नन्दीफलानीवेह शिवपथप्रतिपन्नानां विषयाः। तनक्षणात् मरणं यथा तथेह विपयैः संसारः ॥शा तर्जनेनेष्टपुरगमो यथा विषयवर्जनेन तथा । परमानन्दनिबन्धन-18॥१९५|| शिवपुरगमनं ज्ञातव्यं ॥४॥] पञ्चदशज्ञातविवरणं समाप्तम् ॥१५॥
Ra2009
अत्र अध्ययनं-१५ परिसमाप्तम्
~400