________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ज्ञाताधर्मकथानम्.
||१६ अपर
॥१९६॥
[१०६-१०८]
ता.ब्राह्मणभोजनव्यवस्था सू.१०६
दीप
४ उवक्खडावेति २ परिभुजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते याषि होत्या, तते णं सा नागसिरी विपुलं असणं ४ उबक्खडेति २एगं महं सालतियं तित्ता लाउअं यहसंभारसंजुत्तं जेहावगाढं उवक्खडावेति, एग बिंदुर्य करयलंसि आसाएइ तं खारं कडयं अक्खजं अभोज विसन्भूयं जाणित्सा एवं च०-धिरत्धु णं मम नागसिरीए अहनाए अपुत्ताए दूभगाए दूभगसत्ताए दूभगणियोलियाए जीए णं भए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदवक्खएणं, नेहक्खए य कए, तं जति णं ममं जाउयाओ जाणिस्संति तोणं मम खिंसिस्संतितं जाव ताव मम जाउयाओ ण जाणंति ताव मम सेयं एवं सालतियं तित्तालाउ बहुसंभारणेहकर्य एगते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २तं सालतियं जाव गोवेइ, अनं सालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं पहायाणं जाव सुहासणवरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमितभुत्युत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया याचि होत्था, तते णं ताओ माहणीओ पहायाओ जाब विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई २ गेहाई तेणेव उवा०२ सककम्मसंपउत्तातो जायातो (सूत्रं १०६) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा०२ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया,
अनुक्रम [१५८
percedeversesesersesercere
॥१९६॥
-१६०]
द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा
~402