________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रतस्क न्ध : [१] ----------------- अध्ययनं [१५], ----------------- मलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५]
महया २ सद्देणं उरघोसेमाणा २ एवं वदह-एवं खलु देवाणु ! इमीसे आगामियाए छिन्नावापाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे णदिफला नाम रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिजमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्ठति मणुपणा वनेणं ४ जाव मणुन्ना फासेणं मणुना छायाए, तं जो णं देवाणुप्पिया! तेसि नंदिफलाणं रुकवाणं मलाणि वा कंद० तय पत्त० पुप्फ० फल० बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेंति, तं मा णं देवाणुप्पिया! केह तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेऽवि अकाले चेव जीवियातो ववरोविजिस्सति, तुम्भे णं देवाणु ! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पञ्चप्पिणंति, तते णं धपणे सस्थवाहे सगडीसागडं जोएतिरजेणेच नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति २ दोचंपि तचंपि कोडं. चियपुरिसे सदावेति २एवं च०-तुम्भे णं देवाणु ! मम सत्थनिवेसंसि महता सहेणं उरघोसेमाणा २ एवं बयह-एएणं देवाणु 1 ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु ! एएसि मंदिफलाणं रुक्खाणं मूलाणि वा कंद. पुष्फ तय० पत्त० फल. जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुम्भे जाव दूर दूरेणं परिहरमाणा वीसमह, मा णं अकाले जीवितातो ववरोविस्संति, अन्नेसिं
दीप अनुक्रम [१५७]
SARERatininemarana
For P
OW
~397