________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१५], ----------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
प्रत
कथाङ्गम्.
१५नन्दीफलज्ञाता. धन्यसार्थवाहप्रवासादि सू.
सूत्रांक
॥१९४॥
[१०५]
elememeRE
दीप अनुक्रम [१५७]
रुक्खाणं मूलाणि य जाव चीसमहत्तिकट्ठ घोसणं पञ्चप्पिणंति, तत्थ णं अत्थेगइया पुरिसा धण्णस्स सत्यवाहस्स एयमहूं सदहति जाव रोयति एयमटुं सदहमाणा तेसिनंदिफलाणं दूरं दरेण परिहरमाणा२ अन्नेसि रुक्खाणं मूलाणि य जाव बीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुजो २ परिणमंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वार जाव पंचस कामगुणेसु नो सजेति नो रजेति से णं इह भवे चेव बहूर्ण समणाणं ४ अचणिज्जे परलोए नो आगच्छति जाव बीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमझु नो सद्दहति ३ धण्णस्स एतमढ असदहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छति २ तेसिं नंदिफलाणं मलाणि य जाव बीसमंति तेसि णं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोति, एवामेव समणाउसो ! जो अम्हं निग्गंधो वा निग्गंधी वा पबतिए पंचसु कामगुणेसु सज्जेति ३ जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धण्णे सगडीसागर्ड जोयावेति २ जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति २ अहिच्छत्ताए णयरीए वहिया अग्गुवाणे सत्यनिवेसं करेतिर सगडीसागडं मोया. बेइ,तएणं से धपणे सत्यवाहे महत्धरापरिहं पाहुडं गेण्हइश्वहुपुरिसेहिं सद्धिं संपरिखुडे अहिच्छत्तं नयरं मज्झमझणं अणुप्पविसह जेणेच कणगकेऊ राया तेणेव उवागच्छति, करयल जाव बद्धावेह, तं महत्थं ३ पाहडं उवणेह, तए णं से कणगकेऊ राया हद्दतुह० घण्णस्स सत्यवाहस्स तं महत्थं ३ जाव
॥१९॥
~398~