________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१५], ----------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
कधानम्.
प्रत सूत्रांक
१५ नन्दीफटज्ञाता. धन्यसार्थवाहप्रवासादि सू.
॥१९॥
[१०५]
दीप अनुक्रम [१५७]
चा गोतमे वा गोवतीते वा गिहिधम्मे या गिहिधम्मर्चितए वा अविरुद्धविरुद्धवसावगरतपडनिग्गंथप्पभितिपासंडत्थे वा गिहत्थे वा तस्स णं धपणेणं सद्धिं अहिच्छत्तं नगरि गच्छइ तस्स गंधण्णे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्वेवगस्स पक्खेवं दलयइ अंतराविय से पडियस्स चा भग्गलुग्गसाहेजं दलयति सुहंसुहेण य णं अहिच्छत्तं संपावेतित्तिकद दोचपि तचंपि घोसेह २ मम एयमाणत्तियं पचप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं व०-हंदि सुणंतु भगवंतो चंपानगरीवत्थत्वा बहवे चरगा य जाव पञ्चप्पिणंति, तते णं से कोडुंबियघोसणं सुच्चा चंपाए णयरीए बहवे चरगाय जाब गिहत्थाय जेणेव धपणे सत्यवाहेतेगेव उवागच्छन्ति ततेणं धपणे तेसिंचरगाण यजाव गिहत्थाण थ अच्छत्तगस्स छत्तंदलयइ जावं पत्थयणंदलाति, गच्छह णं तुम्भे देवाणुप्पिया! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्टह, तते णं चरगा यधपणेणं सत्यवाहेणं एवं बुत्ता समाणा जाव चिटुंति,तते णं धपणे सत्यवाहे सोहणंसि तिहिकरणनक्वत्तसि विपुलं असणं४उवक्खडावेइरत्ता मित्तनाई आमंतेतिरभोयणं भोयावेतिर आपुच्छतिर सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति णाइविप्पगिद्देहिं अद्धाणेहिं वसमाणे २ सुहेहिं वसहिपायरासेहि अंग जणवयं मज्झमझेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सस्थणिवेसं करेति २ कोटुंबियपुरिसे सहावेति एवं व-तुम्भे णं देवा! मम सत्यनिवेसंसि
॥१९३॥
~396