SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१५], ----------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: अथ पंचदशज्ञातविवरणम् ॥ १५ ॥ OS प्रत सूत्रांक [१०५] m दीप अनुक्रम [१५७] अधुना पञ्चदशं वित्रियते, अस्य चैवं पूर्वेण सह सम्बन्धः-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात् तत्र च सत्यर्थप्राप्तिस्तदभावे खनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम् जति णं भंते ! चोहसमस्स नायज्झयणस्स अयम? पण्णत्ते पन्नरसमस्स० के अढे पन्नत्ते?, एवं खलु जंबु। तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेहए जियसत्तू राया, तत्थ णं चंपाए नयरीए धणे णामं सत्थवाहे होत्था अड्डे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्वत्थिमियसमिद्धा वन्नओ, तत्थणं अहिच्छत्ताए नयरीए कणगकेउ नामंराया होस्था, महया वन्नओ, तरस धण्णस्स सत्यवाहस्स अन्नदा कदाइ पुवरत्तावरत्तकालसमयंसि इमेयाख्वे अब्भत्धिते चिंतिए पत्थिर मणोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिज्जाए गमित्तए, एवं संपेहेति २गणिमं च ४ चउविहं भंडं गेण्हइ २सगडीसागई सज्जेइ २ सगडीसागडं भरेति २ कोटुंबियपुरिसे सहावेति २ एवं व०-गच्छह णं तुम्भे देवा! चंपाए नगरीए सिंघाडग जाव पहेसुं एवं खलु देवाणु ! धणे सत्यवाहे विपुले पणिय. इच्छति अहिच्छत्तं नगरं वाणिजाए गमित्तते, तं जो णं देवाणुचरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडरगे । amimate SAREauratonintentiational अथ अध्ययनं- १५ "नन्दिफ़ल" आरभ्यते ~395
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy