SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [१०२-१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०२-१०४] ज्ञाताधर्म एवं सर्वस्यापि भयानकखात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र! 'कतिक बजामः भीतर्गन्तव्यममाभिरिवान्येनापि १४तेतलिकथाङ्गम्भ वतीति प्रश्नः, उत्तरं च भीतस्य प्रवज्या शरणं भवतीति गम्यते, यथोत्कण्ठितादीनां खदेशगमनादीनि, तत्र 'छुहियस्स'चि ज्ञाता० ॥१९२॥ चुभुक्षितस्य मायिनो-वंचकस्य रहवं-गुप्तवं शरणमिति सर्वत्र गमनीयं, अभियुक्तस्य-सम्पादितदूषणस प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनं अध्वानं अरियतो(अध्वपरिश्रान्तस्य)- गन्तुमशक्तस्य बाहनगमनं-शकटाचारोहणं तरीतुकामस्य नद्यादिकं प्लवनंतरणं कृत्यं कार्य यस्य तत् प्लवनकृत्यंतरकाण्डं परमभियोक्तुकामस्व-अभिभवितुकामस्य सहायकृत्य-मित्रादिकृतं सहायक-RI म्र्मेति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते-खंते त्यादि वान्तस्य क्रोधनिग्रहेण दान्तस्पेन्द्रियनोइन्द्रियदमेन जितेन्द्रियस विषयेषु रागादिनिरोद्धः 'एत्तोति एतेभ्योऽनन्तरोदितेभ्योऽप्रतः अपातादिभ्यो भयेभ्यः एकमपि भयं न भवति, प्रबजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गखात् मरणादिभयाभावादिति, एवं देवेनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयिखा एवमुक्तः 'सुगु इत्यादि, अयमों-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्टु ते मतं, भयाभिभूतस्तमिदानीमसीति एतमर्थमाजानीहि-अनुष्ठानद्वारेणावबुध्यस्ख प्रवज्यां विधेहीतियावत् ।। इह च यद्यपि सूत्रे उप नयो नोक्तः तथाप्येवं द्रष्टव्यः, "जाव न दुक्खं पत्ता माणभंसं च पाणिणो पायं । ताव न घम्म गेण्हंति भावओ तेयलीसुDILउन ॥१॥[प्राणिनः प्रायेण तावन्न धर्म गृहन्ति भावतः यावदुःखं न प्राप्ता मानभ्रंशं च तेतलिसुतवत् ॥१॥]ति समाप्त ॥१९॥ चतुर्दशज्ञातविवरणम् ॥ १४ ॥ दीप अनुक्रम [१५४-१५६] aesecenese अत्र अध्ययन-१४ परिसमाप्तम् ~394
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy