SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [१०२-१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०२-१०४] जाव अहिगयजीवाजीवे । तते णं तेतलिपुत्ते केवली बहणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खर जे भगवया समणेणं महावीरेणं चोहसमस्स नायजायणस्स अयमढे पन्नत्तेत्तिबेमि (सूत्रं १०४) बदसमे अजमय समय ॥१४॥ 'म्हे ण'मित्यादी हीनोऽयं मय ग्रीस्येति गम्यते, अपध्यातो-दुवचिन्तावान् ममेक्-िममोपरि कनकध्वजा, पाठान्तरेण दुातोऽहं-दुष्टचिन्ताविषयीकृतोऽहं कमध्वजेन राजा, तत्-क्सान ज्ञायते केनापि कुमारणा-विरूपमारणप्रकारेण मारयिष्यतीति खंसि उवहरई'इति स्कन्धे उपहरति पिनाशयतीति 'धास ओपल्लत्ति अपदीर्णा मण्ठीभूतेत्यर्थः, 'अत्याहंति अस्त| निरस्तमविद्यमानमधस्तलं प्रतिष्ठान क्स तदस्ता स्ताघो वा-प्रतिष्ठानं तदभावादस्तापं, असार यस्थ करण नास्ति पुरुषः परिमाण 18| यस्य तत्पौरुषेयं तनिषेधादपौरुषेवं ततः पत्रयस्य कर्मधारयो, मकारौ च प्राकृतखात्, अतस्तत्र, 'सद्धेय मित्यादि, श्रद्धेयं । श्रमणा वदन्ति आत्मपरलोकपुण्यपाषादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणामपितखेन श्रद्धानमोचरसाद, अहं पुनरेकोऽ| अदेयं वदामि पुत्रादिपरिवारयुक्तस्यास्यर्थ राजसम्मतस्य च अपुत्रादिलमराजसम्मसलं च विषखापाशकजलाप्रिभिरहिंसलं चारमनः प्रतिपादयतो मम युक्तिवाधितत्वेन अनप्रतीतेरविषयत्वेनाश्रद्धेयस्वादिति प्रस्तुतसूत्रभावना, 'तए 'मित्यावि, भो। | इत्यामन्त्रणे, पुरत:-अग्रतः, प्रपातो-गर्भः पृष्ठतो हस्तिभवं 'दुहओ'त्ति उभयतः अचक्षुःस्पर्श:-अन्धकार मध्ये-मध्यभागे यत्रं | वयमासहे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्त्तते इत्यर्थः, तथा ग्रामः प्रदीप्तोऽग्निना ज्वलति, अरण्यं तु ध्मायतेऽSIनुपशान्तदाहं वर्तते, अथवा ध्यायतीच ध्यायति, अनेरविध्यानेन जागर्तीवेत्यर्थः,अथवा अरण्य प्रदीप्तं ग्रामो मायते न विथ्यापति, दीप अनुक्रम [१५४-१५६] Evereseकन्छ ~393
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy