SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१४], ----------------- मूलं [१००-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१००-१०१] पुत्ते वियंगित्था, अम्हे णं देवा ! रायाहीणा रायाहिटिया रायाहीणकज्जा अयं च णं तेतली अमचे कणगरहस्स रनो सबढाणेसु सबभूमियासु लद्धपच्चए दिनवियारे सबकज्जवहाचए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमचं कुमारं जातित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेच तेयलिपुत्ते अमचे तेणेव उवा०२ तेयलिपुत्तं एवं व०-एवं खलु देवाणु! कणगरहे राया रजे य रहे य जाव वियंगेइ, अम्हे य णं देवाणुरायाहीणा जाव रायाहीणकज्जा, तुमं च णं देवा०1 कणगरहस्स रनो सबढाणेसु जाव रजधुरार्चितए, तं जाणं देवाणु ! अस्थि केह कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तपणं तुम अम्हं दलाहि, जाणं अम्हे महया २रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेर्सि ईसर० एतम8 पडिसुणेति २ कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेइ २त्ता तेर्सि इसर जाव उवणेति २एवं च०-एस णं देवा! कणगरहस्स रन्नो पुत्ते पउमावतीए देवीए अत्तए कणगाए नाम कुमारे अभिसेयारिहे रापलक्खणसंपन्ने मए कणगरहस्स रन्नो रहसिययं संवड़िए, एयं णं तुम्भे महया २रायाभिसेएणं अभिसिंचह, सर्व च तेसिं उहाणपरियावणियं परिकहेइ । तते णं ते ईसर० कणगझयं कुमारं महया २ अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महया हिमवंतमलय. वण्णओ जाव रज्जं पसासेमाणे बिहरह। तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति २ एवं व०-एस णं पुत्ता ! तव० रज्जे जाव अंतेउरे य० तुमं च तेतलिपुत्तस्स पहावेणं, तं तुम दीप अनुक्रम [१५२-१५३]] cene wirectorary.com | तेतलिपुत्रस्य कथा, कनकरथस्य राज्याभिषेक: ~387
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy