________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [१००-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम्.
ccesesed
सूत्रांक
१४तेतलिज्ञाता०पोटिलाया दीक्षादि सू.१००
॥१८८॥
[१००-१०१]
अन्नतरेसु देवलोएसु देवत्ताए उववजिहिसि तं जति णं तुमं देवा ! ममं ताओ देवलोयाओ आगम्म केवलिपन्नत्ते धम्मे योहिहि तोऽहं विसजेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण विसजेमि, तते णं सा पोटिला तेयलिपुत्तस्स एयमझु पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असण ४ उवक्खडावेति २ मितणातिजावआमतेइ २जाव सम्माणेइ २ पोहिलं पहायं जाव पुरिससहस्सवाहणीयं सि दुरूहित्ता मि. तणाति जाव परिवुढे सविहिए जाव रवेणं तेतलीपुत्तस्स मज्झमज्झेणं जेणेव सुबयाणं उचस्सए तेणेव उवा०२ सीयाओ पचोरुहति २ पोहिलं पुरतो कटु जेणेव सुक्खया अज्जा तेणेव उवागच्छतिर बंदति नमंसतिर एवं च०-एवं खलु देवा! मम पोहिला भारिया इट्ठा ५ एस णं संसारभउबिग्गा जाव पवतित्तए पडिच्छंतु णं देवा! सिस्सिणिभिक्खं दलयामि, अहासुहं मा०प०,तते णं सा पोटिला मुघयाहिं अजाहिं एवं बुत्ता समाणा हह उत्तरपुर०सयमेव आभरणमल्लालंकारं ओमुयति २सयमेव पंचमुट्ठियं लोयं करेइरजेणेव मुवयाओ अजाओ तेणेव उवागच्छइश्वंदति नमसतिरएवं व-आलित्तेणं भंते! लोए एवं जहा देवाणंदा जाव एकारस अंगाई बहूणि वासाणि सामनपरियागं पाउणइ २ मासियाए संलेहणाए अत्ताणं झोसेत्ता सहि भत्ताई अण. आलोइयपडि०समाहिं पत्ता कालमासे कालं किचा अन्नतरेसु देवलोएसु देवदताए उववन्ना (मूत्रं १००)तते णं से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होस्था. तते णं राईसर जाव णीहरणं करेंति २ अन्नमन्नं एवं च०-एवं खलु देवाणु ! कणगरहे राया रजे य जाव
दीप
अनुक्रम [१५२-१५३]]
॥१८८॥
तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोध:, श्रावक्त्वं, दीक्षा, संयमजीवनं, देवत्व-प्राप्ति:
~386