SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९६-९९] दीप अनुक्रम [१४८-१५१] अन्भणुभार तेपलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुकाणास भिक्खायरियाए अडिचए, अहासुहं देवाणुप्पिया! मा पडिबंधं, तए ण ताओ अजयाओ सुच्चयाहि अजाहिं अब्भणुण्णायाओ समापीओ सुबयाणं अजाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिति अतुरियमचवलमसमंताए गतीए जुमंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरिय अडमाणीउति गृहेषु समुदान-भिक्षा गृहसमुदानं तसै गृहसमुदानाय भिक्षाचया-मिक्षानिमित्रं विचरण अटन्त्यः-कुर्वाणाः, 'अस्थि याई भेचि आइंति देशभाषायां मेति-भवतीना, 'चुण्णजोए'त्ति 81 द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी, 'कम्मणजोए'त्ति कुष्ठादिरोगहेतः, 'कम्माजोप'त्ति काम्ययोगः कमनीयताहेत: 'हियपडावणे'ति हुदयोड्डापनं चित्ताकर्षणहेतुः 'काउड्डावणे ति कार्याकर्षणहेतुः 'आभिओगिए'त्ति पराभिभवनहेतुः IS वसीकरणे'त्ति वश्यताहेतुः 'कोण्यकम्मेत्ति सौभाग्यनिमिर्त स्वपनादि 'भूहकम्मेति मत्राभिसंस्कृतभूतिदानं । तते णं तीसे पोहिलाए अन्नया कयाइ पुवरत्तावरत्तकालस० कुडंबजागरिय. अयमेयारूवे अन्भस्थिते. एवं खलु अहं तेतलि पुर्षि इहा ५ आसि इयाणि अणिवा५जाव परिभोगं वातं सेयं खलु मम सुखयाणं अजाणं अंतिए पञ्चतित्तए, एवं संपेहेतिरकल्लं पाउ जेणेव तेतलिपुत्ते तेणेव उवा० २ करयलपरि० एवं व.-एवं खलु देवाणुप्पिया! मए सुच्चयाणं अजाणं अंतिए धम्मे णिसंतेजाव अन्भणुन्नाया पवइत्तए, तते णं तेयलिपुसे पोहिलं एवं व०-एवं खलु तुम देवाणुप्पिए! मुंडा पवइया समाणी कालमासे कालं किया तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोध:, श्रावक्त्वं, दीक्षा, संयमजीवनं, देवत्व-प्राप्ति: ~385
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy