________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ---------------- अध्ययनं [१४], ----------------- मूलं [१००-१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
साताधर्म
प्रत सूत्रांक [१००-१०१]
गं तेतलिपुत्तं अमचं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अम्भुट्टेहि ठिचं पज्जुवासाहि वच्चंत: तेतलि. कथाङ्गम्- पडिसंसाहहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवढेहि, तते णं से कणगज्झए परमावतीए तहत्ति IS ज्ञाता०कपडि० जाव भोगं च से बप्ति (सूत्रं १०१)
नकध्वज॥१८॥
'रापाहीणा'इत्यादि; राजाधीनाः राझो रेऽपि वर्तमाना राजक्शवर्तिन इत्यर्थः,. राजाधिष्ठितास्नेन स्वयमध्यासिताः,स्य नृपत्वं
राजाधीनानि-राजायत्तानि कार्याणि येषां ते वयं राजाधीनकार्या', 'सबं च से उठाणपरियावणियंति सर्वे च सेन्तस्य सू.१०१ Bउत्थानं च-उत्पत्ति परियापनिका च-कालान्तरं यावत् खितिरित्युत्थानपरियापनिकं तत्परिकथयतीति; 'वयंत परिसंसा-IRT
हिति विनयग्रस्तापात् वजन्तं प्रतिसंसाधय-अनुव्रज, अथवा वदम्स प्रति संश्लाघय-साधूक्तं साध्वित्येवं प्रशंसा कुर्वित्यर्थः, भोग-वर्तम। तते ण से पोष्टिले देवे तेतलिपुस अभिक्खणं केवलिपन धम्मे संथोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोहिलदेवस्स इमेयारवे अपमस्थिते ५-एवं खलु कणगजाए- राया तेवलिपुत्रआढाति जाक मोगं च संबड्लेति तते पं से तेतली अभिववर्म र संयोहिलामाकि कामेनो संघुज्वति तं सेयं खलु कणगअझयंततलिपुसातो विपरिणामेत्तयत्तिकदुःएवं समेहेतिरका कापगलायं तेललिपुरानो विपरिणामेकालनेणतेतलिपुत्ते कल्लं पहाते जाय पायच्छित आसवंधशाए कहहिं पुरिहिं संपरिकुले सातो गिहातो मिग्मच्छति जेणेक माणगायः सया तेणेकः पहारेथ गमणाप, तते तोकि
दीप
अनुक्रम [१५२-१५३]]
१८९॥
| तेतलिपुत्रस्य कथा, कनकरथस्य राज्याभिषेक:
~388