________________
आगम
(०६)
प्रत
सूत्रांक
[९६-९९]
दीप
अनुक्रम
[ १४८
-१५१]
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [९६-९९]
श्रुतस्कन्धः [१] ---------- अध्ययनं [१४], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तेलिणं एवं बुत्ता समाणा हट्ट० तेयलिपुत्तस्स एयमहं पडिसुणेति २ कल्लाकलं महाणसंसि विपुलं असण ४ जाव दबाबेमाणी विहरति (सूत्रं९८) तेणं काले२ सुधयाओ नामं अजाओ ईरियासमिताओ जाव गुत्तवं भयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुद्दाणुपुत्रिं जेणामेव तेयलिपुरे नगरे तेणेव उवा० २ अहापडिरूवं उग्गहं उग्गहति २ संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुबयाणं अज्जाणं एगे संघाटए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिहं अणुपविट्ठाओ, तते णं सा पोहिला ताओ अजाओ एजमाणीओ पासति २ हट्ट० आसणाओ अग्मुद्वेति २ वंदति नम॑सति २ विपुलं असण ४ पडिला भेति २ एवं ब० एवं खलु अहं अज्जाओ ! तेयलिपुत्तस्स पुषिं हा ५ आसी इपार्णि अणिट्टा ५ जाब दंसणं वा परिभोगं वा तं तुम्भेणं अज्ञातो सिक्खियाओ बहुनायाओ बहुपदियाओ बहूणि गामागर जाब आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह तं अस्थि याई भे अजाओ! के कईचि चुनओए वा मंतजोगे वा कम्मणजोए वा हियउडावणे वा काउडावणे वा आभिओगिए वा वसीकरणे वा कोडयकम्मे वा भूइ० मूले कंदे छल्ली गल्ली सिलिया वा गुलिया वा ओसहे वा भेस वा जबलपुत्रे जेणाहं तेयलिपुत्तस्स पुणरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अज्जाओ पोहिलाए एवं साओ समाणीओ दोषि कन्ने ठाईति २ पोहिलं एवं वदासी अम्हे णं देवा० ! समणीओ निग्गंधीओ जाव गुत्तभचारिणीओ नो खलु कप्पद अम्हं एयप्यवारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए
For Parts Only
तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: बोधः, श्रावक्त्वं, दीक्षा, संयमजीवनं, देवत्व-प्राप्तिः
~383~
wor