________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१४तेतलि
ज्ञाताधर्मकधाङ्गम्.
प्रत सूत्रांक [९६-९९]
॥१८६॥
Sil पुत्रज्ञाता. पोट्टिलाप्र
ज्यादेवत्विावास्या18 दिसू.९८
दीप अनुक्रम [१४८-१५१]
दारियं गेण्हति २ उत्तरिजेणं पिहेति २ अंतेउरस्स अवदारणं अणुपविसति २ जेणेव पउमावती देवी तेणेच उवा०२ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते । तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावई देवि विणिहायमावन्नियं च दारियं पयायं पासंति२ सा जेणेव कणगरहे राया तेणेव. २सा करयल० एवं व०-एवं खलु सामी! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कणगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहुणि लोइयाई मयकिचाई. कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडंबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव चारगसो. जाव ठितिपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते (सूत्र९७)तते णं सा पोहिला अन्नया कयाई तेतलिपुत्तस्स अणिट्ठा ५ जाया यायि होत्था णेच्छह य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोहिलाए अन्नया कयाई पुत्वरत्त० इमेयारवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस्स पुर्वि इट्टा ५ आसि इयाणि अणिट्ठा ५ जाया, नेच्छद य तेयलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोहिलं ओहयमणसंकप्पं जाव झिपायमाणं पासति २ एवं व-माणं तुम दे! ओहयमणसं तुमणं मम महाणसंसि विपुलं असण ४ उवक्खडावेहि २ बहूर्ण समणमाहण जाव वणीमगाणं देयमाणी य दवावमाणीय विहराहि, तते णं सा पोहिला
॥१८६॥
तेतलिपुत्रस्य कथा, तेतलि-पत्नी पोट्टीलाया: दीक्षा, संयमजीवनं, देवत्व-प्राप्ति:
~382