________________
आगम
(०६)
प्रत
सूत्रांक [९६-९९]
दीप
अनुक्रम [ १४८
-१५१]
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [९६-९९]
श्रुतस्कन्धः [१] ---------- अध्ययनं [१४], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तेतलिपुत्रस्य कथा
बन्नं दारियं पयाया, तते णं सा पउमावती देवी अम्मघाई सदावेति २ एवं व०-गच्छह णं तुमे अम्मो ! तेयलिगिहे तेयलिपु० रहस्सिययं चैव सहावेह, तते णं सा अम्मधाई तहत्ति पडिमुणेति २ अंतेरस्स अवहारेण निग्गच्छति २ जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा० २ करयल जाब एवं वदासी एवं खलु देवा० ! पउमावती देवी सहावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमहं सोचा हट्ट २ अम्मघातीए सद्धिं सातो गिहाओ णिग्गच्छति २ अंतेरस्स अवहारेणं रहस्सियं चैव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल० एवं ब० - संदिसंतु णं देवाणुप्पिया ! जं म काय ?, तते णं परमावती तेयलीपुत्तं एवं व० एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवा० ! दारगं पाया तं तुमं णं देवाणु० 1 तं दारगं गेण्हाहि जाव तव मम य भिक्खाभायणे भविस्सतितिकड तेयलिपुत्तं दलपति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति उत्तरिणं पिहेति २ अंतेरस्स रहस्सियं अवदारणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोहिला भारिया तेणेव उवा० २ पोहिलं एवं व० एवं खलु देवाणु० ! कणगरहे राधा रज्जे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अन्तर तेणं तुमं देवा० । इमं दारगं कणगरहस्स रहस्सियं चैव अणुपुत्रेणं सारक्खाहि य संगोवेहि य संवदेहि यतते णं एस दारए उम्मुकबालभावे तव य मम य परमावती य आहारे भविस्सतितिकड पोहिलाए पासे णिक्खिवति पोहिलाओ पासाओ तं विणिहायमावन्नियं
For Parts Use One
~381~