________________
आगम
(०६)
प्रत
सूत्रांक [९६-९९]
दीप
अनुक्रम [ १४८
-१५१]
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र - ६ ( मूलं + वृत्तिः)
---------- अध्ययनं [१४],
मूलं [९६-९९]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥१८५॥
Education Internation
परिजणं विपुलेणं असणपाणखातिमसातिमेणं पुष्क जाब पडिविसज्जेति, तते णं से तेतलिपुत्ते पोट्टि - लाए भारियाए अणुरते अविरत्ते उरालाई जाव विहरति (सूत्र ९६) तते णं से कणगरहे राया रज्जेय रहे थ बले य वाहणे य कोसे व कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं इत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुहप छिंदति एवं पायंगुलियाओ पायंगु एवि कन्नसकुलीएव नासापुडा फालेति अंगमंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुवरस्ताव अयमेयारूवे अन्भथिए समुपज्जित्था ४ एवं खलु कणगरहे राया रज्जे व जाव पुत्ते वियंगेति जाब अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चैव सारक्खमाणी संगोमाणी विहरत्तएत्तिकट्टु एवं संपेहेति २ तेयलिपुत्तं अमचं सहावेति २ एवं व० एवं खलु देवro ! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु० 1 दारगं पयायामि तते णं तुमं कणगरहस्त रहस्सियं चैव अणुपुद्देणं सारक्खमाणे संगोवेमाणे संघढेहि, तते णं से दारए उम्मुकषालभावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते परमावतीए एयमहं पडिसुणेति २ पडिगए, तते णं परमावतीय देवीए पोहिलाय अमच्चीए सयमेव गन्भं गेहति सयमेव परिवहति, तते णं सा परमावती नवण्डं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणि चणं परमावती दारयं पयाया तं स्यणिं च णं पोहिलावि अमची नवहं मासाणं विणिहायमा
तेतलिपुत्रस्य कथा, राजकुमार कनकध्वजस्य जन्म
For Penal Use On
~ 380~
१४वेतलि. पुत्रज्ञाता० कनकध्व
ज जन्मा
दि सू. ९७
॥१८५॥