SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [९६-९९] दीप अनुक्रम [ १४८ -१५१] [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र - ६ ( मूलं + वृत्तिः) ---------- अध्ययनं [१४], मूलं [९६-९९] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१८५॥ Education Internation परिजणं विपुलेणं असणपाणखातिमसातिमेणं पुष्क जाब पडिविसज्जेति, तते णं से तेतलिपुत्ते पोट्टि - लाए भारियाए अणुरते अविरत्ते उरालाई जाव विहरति (सूत्र ९६) तते णं से कणगरहे राया रज्जेय रहे थ बले य वाहणे य कोसे व कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं इत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुहप छिंदति एवं पायंगुलियाओ पायंगु एवि कन्नसकुलीएव नासापुडा फालेति अंगमंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुवरस्ताव अयमेयारूवे अन्भथिए समुपज्जित्था ४ एवं खलु कणगरहे राया रज्जे व जाव पुत्ते वियंगेति जाब अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चैव सारक्खमाणी संगोमाणी विहरत्तएत्तिकट्टु एवं संपेहेति २ तेयलिपुत्तं अमचं सहावेति २ एवं व० एवं खलु देवro ! कणगरहे राया रज्जे य जाव वियंगेति तं जति णं अहं देवाणु० 1 दारगं पयायामि तते णं तुमं कणगरहस्त रहस्सियं चैव अणुपुद्देणं सारक्खमाणे संगोवेमाणे संघढेहि, तते णं से दारए उम्मुकषालभावे जोवणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते परमावतीए एयमहं पडिसुणेति २ पडिगए, तते णं परमावतीय देवीए पोहिलाय अमच्चीए सयमेव गन्भं गेहति सयमेव परिवहति, तते णं सा परमावती नवण्डं मासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणि चणं परमावती दारयं पयाया तं स्यणिं च णं पोहिलावि अमची नवहं मासाणं विणिहायमा तेतलिपुत्रस्य कथा, राजकुमार कनकध्वजस्य जन्म For Penal Use On ~ 380~ १४वेतलि. पुत्रज्ञाता० कनकध्व ज जन्मा दि सू. ९७ ॥१८५॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy