________________
आगम
(०६)
प्रत
सूत्रांक [९६-९९]
दीप
अनुक्रम
[ १४८
-१५१]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [९६-९९]
श्रुतस्कन्ध: [१] -------- अध्ययनं [१४], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Educator
तेतलिपुत्रस्य कथा
ति २ सतपदातिं अणुगच्छति २ आसणेणं उवणिमंतेति २ आसत्ये वीसत्थे सुहासणवरगए एवं व० संदिसंतु णं देवाणु० ! किमागमणपओयणं ?, तते णं ते अभितरद्वाणिज्जा पुरिसा कलायमूसिय० एवं य०-अम्हे णं देवाणु० ! तब घूयं भद्दाए अत्तयं पोहिलं दारियं तेयलिपुत्तस्स भारिमत्ताए बरेमो, तं जति णं जाणसि देवाणु जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोहिला दारिया तेयलिपुत्तस्स, ता भण देवाणु० किं दलामो सुकं १, तते vi कलाए मूसियारदारए ते अभितरद्वाणिज्जे पुरिसे एवं वदासी-एस चेव णं दे० मम सुंके जन्न तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिजे पुरिसे विपुलेणं असण ४ पुप्फवत्थ जाव मल्लालंकारेणं सकारेइ स० २ पडिविसज्जेइ, तए णं कलायस्सवि मूसि० गिहाओ पडिनि० २. जेणेव तेयलिपुत्ते अ० तेणेव उवा० २ तेयलिपु० एयमहं निवेयंति, तते णं कलादे मूसिपदारए अन्नया कयाइं सोहणंसि तिहिनक्खत्तमुटुसंसि पोहिलं दारियं पहायं सवालंकारभूसियं सीयं दुरूहइरता मित्तणाइसंपरिवुढे सातो गिहातो पडिनिक्खमति २ सविट्टीए तेयलीपुरं मज्झमज्झेणं जेणेव तेतलिस्स गिहे तेणेव उचा० २ पोहिलं दारियं तेतलिपुत्तस्स सयमेव भारियन्ताए दलपति, तते णं तेतलिपुते पोहिलं दारियं भारियताए उवणीयं पासति २ पोहिलाए सद्धिं पट्ट्यं दुरूहति २ सेतापीतएहिं कल सेहिं अप्पाणं मज्जावेति २ अग्गिहोमं करेति २ पाणिग्गहणं करेति २ पोहिलाएं भारियाए मिसणाति जाव
For Parts Only
~379~
nary or