________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९६-९९]
ज्ञाताधर्मकथानम्. ॥१८॥
१४तेतलिपुत्रज्ञाता. | तेतलिपोलियोर्विवाहः सू.
दीप अनुक्रम [१४८-१५१]
दारए होत्था अड्डे जाव अपरिभूते, तस्स णं महा नामं भारिया, तस्स णं कलायरस मूसियारदारयस्स धूया भदाए अत्तया पोहिला नाम दारिया होत्था रूवेण जोवणेण य लावन्नेण उकिट्ठा २, तते णं पोटिला दारिया अन्नदा कदाइ पहाता सबालंकरविभूसिया चेडियाचकवालसंपरिबुडा उप्पि पासायवर गया आगासतलगंसि कणगमएणं तिदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमचे पहाए आसखंधवरगए महया भडचडगरआसवाहणियाए णिज्जायमाणे कलायस्स भूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति, तते णं से तेयलिपुत्ते भूसियारदारगगिहस्स अदूरसामंतेणं चीतीवयमाणे २ पोटिलं दारियं उप्पि पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणी पासति २ पोहिलाए दारियाए रूवे प ३ जाव अझोववन्ने को९वियपुरिसे सद्दावेति २ एवं व०-एस णं देवा० ! कस्स दारिया र्किनामधेज्जा ?, तते णं कोडंबियपुरिसे तेयलिपुत्तं एवं वदासी-एस णं सामी! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोहिला नाम दारिया रूवेण य जाव सरीरा, तते णं से तेयलिपुत्ते आसवाहणियाओ पडिनिपत्ते समाणे अम्भितरहाणिज्जे पुरिसे सद्दावेति २एवं व०-गच्छह णं तुन्भे देवाणुप्पिया ! कलादस्स मूसियार धूयं भदाए अत्तयं पोहिलं दारियं मम भारियत्साए वरेह, तते ण ते अभंतरद्वाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ट करयतहत्ति जेणेव कलायस्स मूसि. गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति २ हठ्ठतुढे आसणाओ अग्भु
॥१८४॥
LIO
HTRainrary.org
तेतलिपुत्रस्य कथा
~378