________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------------- मूलं [९५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[९५
द्रष्टव्यः--"संपन्नगुणोवि जओ सुसाहुसंसग्गिवजिओ पायं । पावइ गुणपरिहाणीं ददुरजीवोद मणियारो ॥ १ ॥ [संपनगुणोऽपि यतः सुसाधुसंसर्गवर्जितः प्रायः । प्राप्नोति गुणपरिहाणि दर्दुरजीव इव मणिकारः॥१॥ति, अथवा-1ई। तित्थयरवंदणत्थं चलिओ भावेण पावए सगं । जह दडुरदेवेणं पत्तं येमाणियसुरत्तं ॥२॥" [ तीर्थकरवन्दनार्थ चलितो भावेन प्रामोति खर्गम् । यथा द१रदेवेन प्राप्त वैमानिकसुरखम् ॥१॥]"ति त्रयोदशज्ञातविवरणं समाप्तम् ॥ १३ ॥
गाथा
Keeeee
अथ चतुर्दशज्ञातविवरणम् ।
दीप अनुक्रम [१४६-१४७]
अथ चतुर्दशज्ञात विवियते-अस्स चार्य पूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन् सतां गुणानां सामग्यभावे हानिरुक्ता, इह तु| तथाविधसामग्रीसद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम्
जति णं भंते! तेरसमस्स ना. अयमढे पण्णत्ते चोहसमस्स के अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उजाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमचे सामदंड०, तत्थ णं तेयलिपुरे कलादे नाम मूसियार
9 09asraerseas
Auditurary.com
अत्र अध्ययन-१३ परिसमाप्तम् अथ अध्ययन- १४ "तैतलीपुत्र' आरभ्यते
~377