________________
आगम
(०६)
प्रत
सूत्रांक
[८,९]
दीप
अनुक्रम
[११,१२]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [८,९]
श्रुतस्कन्ध: [१] -------- अध्ययनं [3], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नो इहा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुना सुन्दरत्वात् 'नामघेज्ञा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं हृदि धरणीयं यस्याः सा तथा, 'बेसासिया' विश्वसनीयलात् 'सम्मया' तत्कृतकार्यस्य सम्मतसाद्बहुमता - बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्र वा 'अणुमया' विप्रियकरणस्यापि पञ्चात्मता अनुमता 'भंडकरंडगसमाणा' आभरणकरण्डकसमानोपादेयत्वात् 'तेलकेला इव सुसंगोबिया' तैलकेला - सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च मङ्गभयालोच (ठ) नभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिद्दीया' वस्त्रमषेवेत्यर्थः, 'रयणकरंडगीविव सुसारविया' सुसंरक्षितेत्यर्थः कुत इत्याह, 'मां णं सीयं मा णं उन्हं मा णं दंसा मा णं मसगा मा णं वाला मां णं चोरा मा णं वाइयपित्तियसंभियसन्निवायविविहरोगायका फुसंतुतिकड सेणिएणं रन्ना सद्धिं विउलाई भोगमोगाई भुंजमाणा विहरति माशब्दा निषेधार्थः, शंकारा वाक्यालङ्कारार्थाः, अथवा 'माण'ति मैनामिति प्राकृतात्, व्याला:श्रपदभुजगाः रोगाः - कालसहाः आतङ्काः सद्योघातिनः, इतिकटु-इतिकृला इतिहेतोर्भोग भोगान्- अतिशयवद्भोगा निति, 'तए 'ति ततोऽनन्तरं 'तंसि तारिसयसि ति यदिदं वक्ष्यमाणगुणं तस्मिंस्तादृशके यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं 'वरघर' त्ति संबन्ध: वासभवने इत्यर्थः, कथंभूते ?- 'षट्काष्टक' गृहस्य बाह्यालन्दकं पदारुकमिति यदागमप्रसिद्ध द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा - मनोज्ञा मृष्टा-मसृणाः संस्थिता - विशिष्टसंस्थानवन्तो ये स्तम्मास्तथा उद्धता-ऊर्द्धगता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोगताः प्रवराणां वराः प्रवरवराः - अतिप्रधानां याः शालभञ्जिकाः पुत्रिकास्तथा
Education Internation
राज्ञी - धारिणी एवं तस्या: स्वप्नं
For Parts Only
~37~