________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [८,९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
धारिण्याः स्वामःसूत्र
प्रत
सूत्रांक [८,९]
दीप अनुक्रम [११,१२]
अज तंसि तारिसगंसि सयणिज्जसि सालिंगणवहिए जाव मियगवयणमहवयंत गयं सुमिणे पासित्ता में पडिबुद्धा, ते एयस्स णं देवाणुप्पिया! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेंसे भविस्सति ।। (सू.१०) 'धारणी नाम देवी होत्था जाव सेणियस्स रनो इट्टा जाव विहरई' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्य 'मुंकुमालपाणिपाया अहीणपंचेंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणसुजायसंघर्गसुदरंगी ससिसो-| माकारा कंतापियदसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमितो-मुष्टियाधखिवलीको-रेखात्रयो। पेतो बलितो-पलवान मध्यो-मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत्कार्तिकीचन्द्र इव विमल-प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता-घृष्टा गण्डलेखाः-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्थागारमिवागारं अथवा |शृङ्गारो-मण्डनभूषणाटोपः तत्प्रधानः आकार:-आकृतियेस्याः सा तथा, चारुषो-नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, तथा 'संगयगयहसियभणियविहियविलाससललियसंलावणिउणजुत्तोवयारकुसला' संगता उचिता गतहसितभणितवि| हितविलासा यस्खाः सा तथा, तत्र विहितं-चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापा:-परस्परभापणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यञ्चक्षुर्न श्राम्यति, 'अमिरूपा' मनोजरूपा 'पडिरूवा
SARERatininemarana
...अत्र यत् (सू. १०) लिखितं तत् मुद्रण-दोष: वर्तते, (सू. ९ स्थाने सू. १० मुद्रित)
राजी-धारिणी एवं तस्या: स्वप्नं
~36