SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८,९] दीप अनुक्रम [११,१२] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) -------- अध्ययनं [3], मूलं [८,९] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः बहुणा ?, जुइगुणेहिं सुरवरविमाणवेलंबियवरघरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवद्दिए उभओ बोयणे दुहओ उन्नए मजेणयगंभीरे गंगापुलिनवालुयाउद्दालसालिसए उयचियखोमदुगुल पट्टपडिच्छपणे अच्छरयमलयनयतयकुसत्तलिंबसीह के सरपत्थए सुविरश्यपत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगख्यवरणवणीयतुल्लफासे पुवरत्तावर त्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रयकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ताणं पडिबुद्धा । तते साधारिणी देवी अयमेयारूवं उरालं कलाणं सिवं धन्नं मंगलं सस्सिरीयं महासुमिणं पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमानंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुceive समूससियरोमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्ठेति २ पायपीढातो पथोरुहइ पञ्चोरुहइत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छह उवागच्छत्ता सेणियं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगलाहिं सस्सिरियाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं मियमहुररिभि गंभीरसस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेर पडिबोहेत्ता सेणिएणं रन्ना अन्भणुन्नाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति २त्ता आसत्था विसत्या सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं बदासी एवं खलु अहं देवाणुप्पिया ! राज्ञी - धारिणी एवं तस्याः स्वप्नं For Penal Use Only ~35~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy