________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [६,७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत
सूत्रांक
॥१२॥
[६,७]]
दीप अनुक्रम [९,१०]
सु-मत्रिअमात्यादिस्थानकेषु लब्धः-उपलब्धः प्रत्ययः-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति विती!- धारण्या राज्ञाऽनुज्ञातो विचार:--अवकाशो यस्य विश्वसनीयतात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विष्णवियारे वर्णनं सू. विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना ?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत, एतदेवाह-श्रेणि-18 मेघदोहकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलं च-हस्त्यादि- दः सू.९ सैन्यं वाहनं च-बेसरादिकं परं च-नगरमन्तःपुरं च-अवरोधनं खयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन् समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवेचनमाभीक्ष्ण्येऽवसेयं, 'विहरति आस्ते स । तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था। जाव सेणियस्स रन्नो हट्ठा जाव विहरइ । (सूत्रं.८) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमट्ठसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियबिटकजालद्धचंदणिजहकतरकणयालिचंदसालियाविभत्तिकलिते सरसच्चाऊवलवण्णरहए बाहिरओ दूमियघट्ठमढे अम्भितरओ पत्तसुविलिहियचित्तकम्मे जाणाविहपंचवण्णमणिरयणकोहिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले वंदणवरकणगकलससुविणिम्मियपडिपुंजियसरसपउमसोहंतदारभाए पयरगालंचंतमणिमुत्तदामसुविरइयदारसोहे सुगं
॥१२॥ धवरकुसुममउयपम्हलसयणोवयारे मणहियपनिवइयरे कप्परलवंगमलयचंदनकालागुरुपवरकंदरुकतरुकधूवडजसंतसुरभिमघमघतगंधुदुयाभिरामे सुगंधवरगंधिए गंधवधिभूते मणिकिरणपणासियंधकारे किं
Salasa9a9racass9900
SAREarattinintamational
अभयकुमारस्य वर्णनं, राजी-धारिणी एवं तस्याः स्वप्नं
~34