SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [८,९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८,९] दीप IS उज्ज्वलानां मणीनां चंद्रकान्तादीनां कनकस्य रवानां-कर्केतनादीनां या स्तूपिका-शिखरं, तथा विटङ्कः-कपोतपाली वरण्डि- धारिण्याः कथानम. काधोवती अस्तरविशेषः जालं-सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्र:-अर्द्धचन्द्राकारं सोपानं नियूहक-द्वारपाश्चेविनिर्गतदारु अंत-1 स्वप्नःसूत्रए -अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते नियूहकद्वयस्य यान्यन्तराणि तानि वा निहकान्तराणि कणकाली॥ १४ ॥ अस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहाशानां या विभक्तिः-विभजनं विविक्तता तया कलितं-युक्तं यत्तत्तथा तसिन् , 'सरसच्छवाडवडंबसरइए'त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं-'सरसच्छचाउवलवन्नरइए'त्ति तत्र सरसेनअच्छेन धातूपलेन-पाषाणघातुना गैरिकविशेषेणेत्यर्थः बों रचितो यत्र तत्तथा 'चाहिरओ दूमियघट्ठमडे'ति दमित-धवलितं घृष्ट-कोमलपाषाणादिना अत एव मृष्ट-मसणं यत्तत्तथा तसिन् , तथा अभ्यन्तरतः प्रशस्त-खकीय २ कर्मच्यावृतं शुचि-पवित्रं लिखितं चित्रकर्म यत्र तत्तथा तस्मिन् , तथा नानाविधानां जातिभेदेन पञ्चवर्णानां मणिरलानां सत्कं कुट्टिमतलं-मणिभूमिका यसिंस्तत्तथा तत्र, तथा पौः-पद्माकाररेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः पुष्पचल्लीभिः-पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभिः पुष्पजातिभिः-मालतीप्रभृतिभिरित्रितमुल्लोकतलं-उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकतखेन 'उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पनादिभिरुल्लोकस्य चित्रितं तलं-अधोभागो यसिन्निति, | तथा वन्यन्त इति वन्दना-मङ्गल्याः ये चरकनकस्य कलशाः सुष्टु-'निम्मिय'ति न्यस्ताः प्रतिपूजिता:-चन्दनादिचर्चिताः ॥१४॥ | सरसपमाः-सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस पाठान्तरापेक्षया चन्दन वरकनककलशेः सुन्यस्तैस्तथा प्रतिपुञ्जितैःपुजीकृतैः सरसपत्रैः शोभमानाद्वारभागा यस्य तत्तथा तसिन् , तथा प्रतरकाणि-खणोदिम या आभरणविशेषास्तत्प्रधानमणिमुक्तानां अनुक्रम [११,१२] राज्ञी-धारिणी एवं तस्या: स्वप्न ~38~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy